________________
ला
__ अबुधस्य श्यामस्य चित्ते ह्याश्चर्यमनुपशान्तमेव प्रवर्तमानमासीद् यद् - 2 8 'जीवज्जनस्योपहारमेषा सविता कुत आनीतवती ? कुत्र चैतद् गुप्तं धनं सङ्गोपितवत्यासीदेषा ? अहो ! कीदृशः सुरूपोऽयं बालः ?'
सविता किमपि नोक्तवती । स्वामिन एतादृशं हृदयभावं दृष्ट्वा तर अक्षिणी बाष्पार्दै जाते ।
अन्तरागच्छन् श्यामः प्रथमं यदा द्वारि पदे धत्तवान् तदा सविताया मुखं ॐ निस्तेजमिव भयविहवलमिव जातमासीत् । एष स्वामीयद वात्सल्यं दर्शयिष्यतीति १ प्रतीतिरेव तस्या नाऽऽसीदेव । कमप्यकल्पितं निर्णयं श्रोतुं सज्जा काचिदपराधिनीव सा तदाऽऽसीत् । किन्तु श्यामस्य नेत्रयोः सविता माधुर्यसरोवरमुच्छलद् दृष्टवती ।
परिवारे कोऽपि वृद्धजनो नाऽऽसीत् । सवितायाः पिता तु काशीयात्रार्थं % गत आसीत् । माता च दिवं गताऽऽसीत् । श्यामस्त्वाबाल्यादेवैकाक्यासीत् । इदानीं स स्वनियोगात् पञ्चदशदिनानामवकाशं लब्धवानासीत् । तस्य सत्य
आप्तजनस्त्वेक एव वृद्धो नसरवान्-महोदय आसीत् । स 'पारसी'चिकित्सको हि * समस्तस्य ग्रामस्याऽऽधारभूत आसीत् । स एव ह्येकां सूतिकां श्यामस्य गृहे * नियुक्तवानासीत् ।
मासो व्यतीतः । किन्तु श्याम इदानीमपि गृहे कश्चिच्चमत्कारः सञ्जात EO इवाऽनुभवन्नासीत् । सविता हि परमेश्वरस्य निकटवर्तिनीव तस्य भाति स्म । सर्वा हO
अपि जन्मदात्र्यो मातरः परमेश्वरस्य प्रत्यक्षपरिचये वर्तन्ते - इति स कल्पितवान् । किन्तु पुरुषस्तु तादृश एक एव तस्य मनस्यासीत् - नसरवान्-महोदयः ।।
किन्तु किमर्थमेते ग्रामजना मां दृष्ट्वा हसन्ति ? - श्यामस्य मनसि समस्या समुद्भूता । मार्गेण तस्य गमनागमनकालेऽपि काश्चित् स्त्रियः कर्णे मुखं दत्त्वेव मन्दं वार्तयन्ति स्म - ‘एष तस्या वरः ! विवाहानन्तरं सपादोनसप्तभिः मासैरेव.....!' वाक्यस्याऽवशिष्टो भागस्तूपहासे विलीनाति स्म । रेलयाने उद्योगाय गतस्याऽपि तस्य सर्वेऽपि तत्रत्या अधिकारिणः कर्मचारिणश्च मुखं विवर्त्य पृच्छन्ति स्म - "भोः ! श्याम ! कुशलोऽस्ति किल तव बालः? कीदृशः स दृश्यते
कस्य सादृश्यं तस्य मुखे वर्तते, तव वा तन्मातुर्वा ?" * "कथं तदिदानीं ज्ञातुं शक्यम् ?" - श्याम ईषद्हसन्मुखेन प्रत्युत्तरयति * स्म । किन्तु प्रश्नानन्तरं कस्य तत्र सादृश्यं वर्तत इति ज्ञातुं तस्याऽपि मन उत्कण्ठितं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org