________________
* भवति स्मैव । अन्ततः स स्वयमेव निश्चिनोति स्म यत् 'पुत्रस्य रूपरागादौ सविताया है एव सादृश्यं भवतु नाम । अलं मम रूपरागादिना' इति ।
रेलयाने कार्यं कुर्वतोऽपि तस्य चित्तं यदा कदाऽऽन्दोलितं भवति स्म'अद्य पर्यन्तं तु नाऽऽसीन्मम काऽपि कुत्राऽपि वा गणना । इदानीं किमर्थं समेऽपि * मय्यवधानं ददति ? क्षुद्रजन्तुतुल्ये मम जीवने कुत एतेषां समेषामपि रसः ॐ समुत्पन्नः? किमर्थमेते मामऽङ्गलिना निर्दिशन्ति ? स्नेहवन्त इव च किमर्थं मम ॐ ॐ पत्न्याः पुत्रस्य च कुशलं पृच्छन्ति ?' इति ।
शनैः शनैश्च मूढः श्यामो रहस्यं ज्ञातवान्- एते मामुपहसन्ति । विवाहानन्तरं * सप्तमिरेव मासैः सविता पुत्र प्रसूतवतीति वृत्तेन महान् लोकापवादः समुत्थितोऽस्ति।
नाऽहमस्य जातकस्य वास्तवः पिता किन्त्वन्य एव कश्चित्..... ।
तदनु च घटितं सर्वमपीतिवृत्तं शृङ्खलाबद्धमिव क्रमशस्तस्य मानसपटे उपस्थितं जातम् – 'यदा यदाऽहं ग्रामान्तरादागच्छामि स्म तदा तदा यत्किमपि ४ वस्तु सवितायाः कृते आनीय तस्यै ददामि स्म । यद्यपि तस्या पिता मम स्वागतं
करोति स्मैव किन्तु सवितया सह मम विवाहस्य विचारोऽप्यसम्भव आसीत् । क्व स कुलीनो ब्राह्मणः क्व चाऽहं कुलहीनः, अव्यवस्थितश्च ? नाम्नैव केवलमहं यज्ञोपवीतधारक आसम् । एवं सति सवितामहं भाविपत्नीत्वेन भावयन्नेव सर्वमुपहारादिकमानयामीति यदि तत्पिता शङ्कितोऽपि स्यात् तर्हि कठोरं च मां शिक्षेदित्येतादृशः स आसीत् । किन्त्वन्यदा तादृशं किमपि कल्पनातीतं घटितमेव । सहसैव तत्पिता सवितायाः स्वीकाराय मां सूचितवान् – “श्यामशर्मन् ! आभूषण
वस्त्रादीनां न काऽपि चिन्ता भवता करणीया"-इत्यभयवचनमपि स मेऽदात् । १ तिथि-मुहूर्तादिकं किमप्यदृष्ट्वाऽपृष्ट्वैव स आवयोविवाह सम्पादितवान् । सवितां
मम शून्ये विजने च गृहे सायमेव प्रेषितवान् । स्वयं च कश्चिदुद्भूतविराग इव यात्रार्थं प्रस्थितवान् । प्रयाणसमयेऽपि न स्वकीयां पुत्रीं प्रति न च मां प्रति वात्सल्यलेशमपि स प्रदर्शितवान् । कस्याश्चिद् व्यन्तर्याः पाशाद् मुमुक्षुरिव स नंष्टवानेव । किमर्थं सर्वमेतदेवं प्रवृत्तम् ?' - तत्समस्यायाः समाधानं श्याम इदानीं प्राप्तवान् । सविताया उदरे पापमासीत् । तस्याः पिता 'ज्वलद् गृहं कृष्णार्पणम्' इव सर्पदानं कृतवानासीन्न कन्यादानम् ।
अन्यदपि तस्य स्मृतौ स्फुरितम् - विवाहात् पूर्वमपि सविता मुखं सङ्गोप्यैव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org