Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ मावश्यक'मिति कथिते जलहारकः सर्वमप्यवबुद्धवान् । स त्वरितमेव राजवैद्यगृहं गत्वा तत्पादयोः पतितो विज्ञप्तवांश्च – 'वैद्यराज ! कि भवत्कथनानुसारं प्रत्यहमेकद्रोणीमितं जलं भवद्गृहमानेष्ये, किन्तु कृपयाऽस्य 133 मध्यमजलस्य प्रयोगं शीघ्रमेव स्थगयतु, भवदुपकारं नैव विस्मरिष्ये ।' वैद्यराजेनोक्तं - 'भो ! जलं तु त्वया श्वस्तः आनेतव्यमेव । किन्तु मध्यम जलं ह्येवमेव न स्थगयिष्यते । ठक्कुराय मया मासं यावत् प्रयोगकरणाय कथितमस्ति । ६) तथाऽपि पक्षे पूर्णेऽवश्यं स्थगयिष्यामि ।' ततः सप्ताहानन्तरं राजवैद्येन ठक्कुराय विज्ञप्तं – 'प्रभो ! इतः परं भवतो मध्यमजलं ग्रहीतुमावश्यकता नाऽस्ति । भवतो रोगो निर्मूलित एव । अतः प्रयोगमिमं ( कृपया स्थगयतु ।' ) 来来来来来来来来来来来来关关法是张长长长长长长长长张张张张张张张张 निष्ठापूर्णपरिश्रमस्य जलबिन्दूनां च मिथः साम्यमेकम, जलबिन्दव एकैकश एकस्मिन्नेव स्थले सन्ततं पतन्ति चेत् कालपाषाणेऽपि च्छिद्रं सृज्यते, परं तेषामेव बिन्दूनां पूरस्तत्पाषाणस्योपर्याशु प्रवहति चेदपि पाषाणे तच्चिह्नमपि न जायते । xkkkkkkkkkkkkkkkkkeikikikikikikikikikikikikikik Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132