Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ स्थिते भवद्गृहे कथं वा जलमाहरेयम् ? तथा मम मत्कुटिम्बिनां वा चिकित्सा) र 3 भवान् निःशङ्कं धनं गृह्णातु, न काऽप्यापत्तिर्मम ।' एतच्छ्रुत्वा राजवैद्यस्य बहु दुःखं जातम् । 'जलहारकसदृशस्तुच्छो जनो राजवैद्यस्याऽपि वचनं नैव पालयेत् ? भवतु, कालेऽहं तमपि दर्शयिष्ये (5 कञ्चिच्चमत्कारम्' इति राजवैद्यो मनसि सङ्कल्पं कृतवान् । ततः पक्षाभ्यन्तर एव कदाचित् ठक्कुरस्योदरशूलं जातम् । वैद्यराज आहूतः । र तेनाऽप्यागत्य ठक्कुरं परीक्ष्यौषधं दत्तम् । तद्ग्रहणेन च द्वित्रदिनेष्वेव स स्वस्थो जातः । किन्तु वैद्यराजेन तस्य सूचितं यत् – 'प्रभो ! रोगोऽयमतीव विचित्रोऽस्ति । यदा कदापि पुनर्भवितुमर्हति । अतो भवान् मासं वा यावत् "मध्यमजल''स्य * प्रयोगं करोतु । तेनैष रोग उन्मूलितो भविष्यति । प्रयोगोऽप्ययं सर्वथा सरलो 15 Ka व्ययरहितश्चाऽस्ति ।' 'अहमवश्यं करिष्ये प्रयोगमिमं, दर्शयतु भवान्' इति ठक्कुरेणोक्ते वैद्यराजेन ६ कथितं 'प्रायो विंशतिघटमितं जलं यत्र मायात् तादृशीमेकां मृण्मयीं द्रोणीं कारयतु । तां प्रत्यहं सायङ्काले जलेन पूरयतु । ततः प्रातस्तस्या अर्धं जलं निष्कास्य मध्यभागस्थं । चुलुकमितं जलं रिक्तकुक्षितयैव पिबतु, शिष्टं च जलं निष्कास्य द्रोणी रिक्तां कारयतु । एवं प्रत्यहं प्रातरपि द्रोणीं जलेन पूरयित्वा सायं तस्या मध्यभागस्थितं चुलुकमितं जलं पीत्वा शिष्टं निष्कासयतु । एतेन प्रयोगेण मासमध्य एव भवतो रोगो नि भविष्यति ।' ठक्कुराय प्रयोग एष रुचितः । तेन कुम्भकारमादिश्य द्रोणी कारिता, (६) जलहारकोऽपि प्रत्यहं वारद्वयं तां जलपूर्णां कर्तुमादिष्टः । एतेन तस्य प्रतिदिनं चत्वारिंशद्घटमितं जलमधिकमानेतव्यमित्यापतितम् । प्रतिदिनं नियतजलोपरि हीयदधिकमपि जलं कृपात् समाकर्षणीयमितीदमतीव कष्टकरमासीत् ।। प्रयोगस्त्वेकं दिनं - द्वे दिने - त्रीणि दिनानि - इत्येवमासप्ताहं प्रवृत्तः । र जलहारकस्य स्थितिर्दयनीया जाता । किञ्चैतदधिकं जलमानेतुं तस्याऽधिकं वेतनंबर प्राप्येत-इत्यपि नाऽऽसीत् । यतः सर्वैरपि राजकर्मकरैर्वार्षिकवेतनेनैव कार्य कर्तव्यमासीत् । अतो निर्विण्णेन जलहारकेण राजभवनस्य दासा 'इयदधिकं जलं किमर्थमानेतव्य'मिति पृष्टाः । तैरपि ‘राजवैद्यस्य सूचनया ठक्कुरस्योदरशूलनिवारणार्थं मध्यमजलस्य प्रयोगोऽयं प्रत्यहं क्रियतेऽत एतावज्जल Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132