Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ कथानिका प्रायश्चित्तम् । प्रा. अभिराजराजेन्द्रमिश्रः । दीपमालिकापर्वणि सा गृहमानीता । तस्यां समागतायां गृहस्वामिन्या आशाविहगा मुक्तगगने पक्षतीः प्रसार्य स्वैरं विहर्तुमिवाऽऽरभन्त । तस्या नयनयोरपि सहस्रमिता दीपाः काशितुं प्रवृत्ताः । समृद्धिसङ्कल्पसम्पादयित्रीयमासीत् प्रतिवेशप्रदत्तक्षतानां पूरयित्रीयमासीत् । तत एव समग्रोऽपि ग्रामस्तां द्रष्टं पुर PO) आसीत् । _ इयमासीन्महिषी बलदेवसिंहस्य । प्रायः पञ्चमासेभ्यो महिषीशङ्कः रिक्त । एवाऽऽसीत् । अदोग्ध्री पूर्वमहिषी अल्पेनैव मूल्येन विक्रीता । तत एवाऽऽरभ्य गृहे MAN दुग्धाभावा जातः । दुवामान व दुग्धाभावो जातः । दुग्धाभावे दध्यभावो, दध्यभावे तक्राभावस्तकाभावे नवनीताभावोन नवनीताभावे च घृताभाव इत्यभावानां बृहती परम्परा काऽपि गृहस्थिति दीनदीना दीनटीना- YON मकरोत् । कनिष्ठो दारकस्तु प्रकृत्यैव क्षीरपायी । मध्यमोऽपि दधिप्रणयी । ज्येष्ठस्तु घृतं विना कवलमपि नाऽश्नाति । बलदेवस्याऽपि गाढगाढं तक्रं विना न । तृप्तिः । दुग्धाभावे बलदेवपत्न्याश्चाऽपि गृहकार्यमेव सर्वं सङ्कुचितमिव जातम् । न दोहनं, न क्षीरस्याऽधिश्रयणं न वाऽवश्रयणं, न कवोष्णक्षीरस्य दधीकरणं, न दधिमथनं न चाऽप्युत्तीर्णहैयङ्गवीनस्य घृतीकरणम् ! घृतीभूतेऽपि नवनीते मन्थोच्छिष्टस्य वितरणार्थं प्रवरदारकयोर्मध्ये कियान् कलहो जायते स्म ? हन्त, सर्वमिदानीमवसितम् । तावदेव श्रुतं बलदेवेन यत्पार्श्ववर्तिनि विपणावेव केचन दविष्ठाः RSS पशुविक्रेतारस्समागताः । तेषां पशुसमवाये हरियाणाराज्यादानीता बहुक्षीरा महिष्योऽपि वर्तन्ते । श्रुत्वैव तत् त्वरयितृ हृदयोन्माथि धैर्यहरं वृत्तं, सुवर्णमृगलुब्धा वैदेहीव, न हिण्यशान्ता जाता । पतिमजगरमिव निश्चेष्टमवलोक्य साऽवदत् - भोः किमेवं तूष्णीं स्थितोऽसि । नाऽसि त्वमेवैकः क्रेता महिष्याः । अन्येऽपि सन्ति बहवः । हरियाणामहिष्यः क्वोत्तरप्रदेशेऽस्मिन् दरिद्रे प्राप्यन्ते ? यदि क्रीताः स्युस्तास्तहि K) हस्तावेव पीडयन् तिष्ठेद् भवान् । ARMAPTAP A MK RSeraerat ९५ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132