Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भगवदाशिषः
सा. धृतियशाश्रीः
देवालये गतोबालो भगवन्तं प्रीणयित्वाऽकथयत् - "भगवन् ! श्वो मम संस्कृतस्य परीक्षाऽस्ति विषयः कठिनोऽस्ति, प्रभूताः पाठाः सन्ति, अतो मह्यमाशीर्ददातु, येनाऽहमस्यां परीक्षायामुत्तीर्णो भवेयम् इति ।"
पुन: पुन: बालस्येमां प्रार्थनां श्रुत्वा प्रभुरवादीत् "तथाऽस्तु” । बालः प्रसन्नोऽभूत् । गृहं आगतः, मातरं च कथितवान्- हे मातः ! अहं श्वः परीक्षायामुत्तीर्णोः भविष्यामि ।
माता बहुशः तं प्रैरयत् तथाऽपि स पठितुं नोपाविशत्, हस्ते पुस्तकं न जग्राह, एवं संपूर्णो दिन: क्रीडायां व्यतीतः । उत्तीर्णं भवितुमाशिषमीश्वरो दत्तवान्, अत: का चिन्ता ?
अथ द्वितीयदिने स परीक्षां दातुं जगाम किन्तु, एकस्याऽपि प्रश्नस्योत्तरं दातुं नाऽशक्नोत्, उत्तरपत्रं न लिखित्वा स गृहमागच्छत् ।
तृतीयदिने परिणामो घोषितः, स बालोऽनुत्तीर्णो भूत् । बाल ईश्वरस्य समीपमागत्य, क्रोधेन प्रभुमाह - भगवन् ! भवति मम विश्वासो नष्टः । भवता मे उत्तीर्णं भवितुमाशिषो दत्ताः, तथाऽप्यहमनुत्तीर्णोऽभवम् । नूनं भवदाशिषो मूल्यं नास्ति ।
भगवता हसित्वोक्तं वत्स ! त्वया सम्यग् न विचारितम् । माऽऽशिषस्तु सत्या एव किन्तु त्वं विना परिश्रममेवोत्तीर्णो भवितुमैच्छ:, तत्तु नैव योग्यमासीत् ।
" मम आशिषस्तस्य एव फलन्ति, यः परिश्रमं करोति । "
Jain Education International 2010_04
-
९३
For Private Personal Use Only
कथा
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132