________________
मावश्यक'मिति कथिते जलहारकः सर्वमप्यवबुद्धवान् ।
स त्वरितमेव राजवैद्यगृहं गत्वा तत्पादयोः पतितो विज्ञप्तवांश्च – 'वैद्यराज ! कि भवत्कथनानुसारं प्रत्यहमेकद्रोणीमितं जलं भवद्गृहमानेष्ये, किन्तु कृपयाऽस्य 133 मध्यमजलस्य प्रयोगं शीघ्रमेव स्थगयतु, भवदुपकारं नैव विस्मरिष्ये ।'
वैद्यराजेनोक्तं - 'भो ! जलं तु त्वया श्वस्तः आनेतव्यमेव । किन्तु मध्यम जलं ह्येवमेव न स्थगयिष्यते । ठक्कुराय मया मासं यावत् प्रयोगकरणाय कथितमस्ति । ६) तथाऽपि पक्षे पूर्णेऽवश्यं स्थगयिष्यामि ।'
ततः सप्ताहानन्तरं राजवैद्येन ठक्कुराय विज्ञप्तं – 'प्रभो ! इतः परं भवतो मध्यमजलं ग्रहीतुमावश्यकता नाऽस्ति । भवतो रोगो निर्मूलित एव । अतः प्रयोगमिमं ( कृपया स्थगयतु ।'
)
来来来来来来来来来来来来关关法是张长长长长长长长长张张张张张张张张
निष्ठापूर्णपरिश्रमस्य जलबिन्दूनां च मिथः साम्यमेकम, जलबिन्दव एकैकश एकस्मिन्नेव स्थले सन्ततं पतन्ति चेत् कालपाषाणेऽपि च्छिद्रं सृज्यते, परं तेषामेव बिन्दूनां पूरस्तत्पाषाणस्योपर्याशु प्रवहति चेदपि पाषाणे तच्चिह्नमपि न जायते ।
xkkkkkkkkkkkkkkkkkeikikikikikikikikikikikikikik
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org