Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
Jain Education International 2010_04
त्यागधर्म:
मुनिधर्मकीर्तिविजयः
अस्त्येषा घटनैतिहासिकी । सम्राडकब्बरस्य पुत्रः सलीमो मेवाडराज्यमाक्राम्यत् । अथैकदा सलीमेन सेनापतिरादिष्टः 'गच्छ, अश्वानामाहारार्थः हरितचणकानानय' ।
‘यथाऽऽज्ञा' इत्युक्त्वा दलेनैकेन सह स गतवान् । मार्गे दुर्गम आसीत् । सर्वेऽपि बहुकालमटितवन्तः । मध्याह्नवेला सञ्जाता । तथाऽपि कुत्रचिदपि हरितानि क्षेत्राणि न दृष्टानि । आसतां मानवाः, चटकमात्रमपि न दृष्टिपथमायाति स्म तत्र हरितचणकानां तु का वार्ता ?
सेनापतिर्निराशो बभूव । तदैव कुटीरमेकं दृष्ट्वा तस्य मुखे प्रसन्नता प्रसृता । तत्र गत्वा स द्वारं प्रहृतवान् । कृच्छ्रितदेहः कश्चिद् वृद्धो बहिरागतवान् ।
सेनानायक उवाच - 'रे वृद्ध ! अश्वानामाहारार्थं हरितचणकानिच्छाम्यहम् । ततोऽस्माभिः सहाऽऽगत्य कुतश्चणकाः प्राप्तव्या इति दर्शयतु भवान्' । एतच्छ्रुत्वैव वृद्धश्चिन्तातुरो जात: । हृदये प्रकटीभूतया वेदनया तस्य मुखमपि ताम्रवर्णं जातम् । तदनु मनस्येव निर्णीय 'चलन्तु' इत्युक्तवान् वृद्धः । अग्रे गच्छता हरितचणकैः पूर्णं क्षेत्रमेकं दृष्टमधिकारिणा । ततस्तेनाऽधिकारिणाऽऽदिष्टम् – 'सर्वे विश्राम्यन्तु । एतत् क्षेत्रमेव योग्यमस्ति ततोऽस्मादेव हरितचणकान् गृह्णन्तु'- इति ।
-
वृद्ध उक्तवान् 'इतो न ग्रहीतव्याः कृपया । अग्रे चलन्तु इतोऽपि क्षेत्राण्युत्तमानि विद्यन्ते' ।
=P
सेनापतिराह - 'भो वृद्ध ! अस्मान् वञ्चयितुं मा प्रयताम् । यदीप्सितं तत् प्राप्तं तर्हि किमर्थमग्रे गन्तव्यम् ? वयं त्वत्रैव तिष्ठामः, त्वं गच्छ' ।
आत्मन: श्मश्व्रा उपरि हस्ततलं प्रसार्य वृद्धः कथितवान् ‘अद्यावधि न कोऽपि वञ्चितो मया । मम वचने श्रद्धां विधायाऽग्रे चलन्तु इतोऽप्युत्तमं क्षेत्रं दर्शयामि' - इति ।
८८
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132