Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
7 धर्म-मनोविज्ञानादिविषये चाऽपि तर्कबलेनाऽनात्मत्वं साधितमस्ति ।
यदि कश्चिदेवं पृच्छति स्म - 'जाति-जरा-मरण-भवादयः किम् ? ते च । कस्य भवन्ति ?' तदा बुद्ध एवं वदति स्म यत् - 'ईदृशः प्रश्नोऽयोग्यः । यतोऽत्र प्रष्टा एवं मन्यते यज्जात्यादिभ्यो जात्यादिमान् भिन्नोऽस्तीति । अर्थाच्छरीरमन्यत् आत्मा चाऽन्यः । किन्त्वेवं मनने धर्माचरणं सङ्गतं न भवति । अतोऽत्राऽर्थे एवं प्रष्टव्यं यत् - जातिः कथं भवति? जरा-मरणे कथं भवतः? भवः कथं भवति? .. इति । तदैतेषां प्रश्नानामुत्तरं दातुं शक्यम् । एते सर्वेऽपि हि प्रतीत्यसमुत्पन्नाः
सन्ति । पश्यतु, शरीरमेवाऽऽत्मा - इत्येकोऽन्तः, शरीराद्भिन्न आत्मा - इत्यन्योऽन्तः । 15 अहं तु द्वावपीमावन्तौ परित्यज्य मध्यममार्गमुपदिशामि, यथा - र अविद्यया संस्काराः, संस्कारैर्विज्ञानं, विज्ञानेन नाम-रूपे, नाम-रूपाभ्यां
षडायतनानि, तैः स्पर्शः, स्पर्शेन वेदना, वेदनया तृष्णा, तया चोपादानं, तेन भवः,
भवेन च जाति-जरा-मरणानि भवन्ति । अयमेव हि प्रतीत्यसमुत्पादः' । - अथ च भगवतो बुद्धस्य मुख्यशिष्येणाऽऽनन्देन पृष्टं - 'भगवन् ! भवान् । वारं वारं लोकं शून्यत्वेन ख्यापयति । किमेतस्य तात्पर्यम् ?' तदा बुद्धेन यदुत्तरं । दत्तं, तेन बौद्धदर्शनस्याऽनात्मविषयकं मौलिकं मतं व्यक्तीभवति – “१°यस्मा च खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा तस्मा सुझो लोको ति वुच्चति । किं च आनन्द ! सुझं अत्तेन वा अत्तनियेन वा ? चक्खं खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा । ( एवं ) रूपं ....... रूपविञाणं ....... (इत्यादि) - (संयुक्तनिकायः ३५-८५) Ram अनात्मवादस्य तात्पर्यं किम् ? इति यदा विचारयामस्तदैतत् स्पष्टीकरण-.
मावश्यकं यद् भगवतो बुद्धस्य यथा शरीरात्मवादोऽमान्यस्तथैव सर्वान्तर्यामिनित्य-ध्रुव-शाश्वतात्मवादोऽप्यमान्य एव । तन्मतेन ह्यात्मा शरीरादत्यन्तं भिन्नोऽपि नाऽस्ति, तथैवाऽत्यन्तमभिन्नोऽपि नाऽस्ति । तस्य चार्वाकसम्मतो भौतिकवादोऽप्येकान्ततया भासते तथैवोपनिषदां कूटस्थात्मवादोऽप्येकान्ततया भासते । तन्मार्गस्तु मध्यममार्गः । प्रतीत्यसमुत्पादवाद एव तस्य मान्यः । ११. (सं. छाया) यस्माच्च खलु आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा तस्मात् शून्यो ।
लोक इत्युच्यते । किञ्च आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा ? चक्षुः खलु . आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा । एवं रूपम् .... रूपविज्ञानम् ... इत्यादि ।
६५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132