Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 90
________________ Jain Education International 2010_04 एतच्छ्रुत्वा समाधानं प्राप्तौ युवकश्चिन्तितवान् - 'सर्वेऽपि मामुद्धतमविनीतं च मन्यन्ते, एष तु सद्गुरुर्मां स्वतुल्यं शिष्टं च मन्यते । नूनमयमेव सत्यो महात्मा । अस्य जीवने वाण्यां च कोऽप्यद्भुतः प्रभावः । सगुरोश्चरणयोः पतितस्तच्छिष्यीभूय च स्वयमपि महात्माऽभवत् । (मूललेखक: ( हिन्द्यां ) सन्तअमिताभ :) (२) संवेदनशीलता पुरा किल राजगृहे नगरे पुण्यो नामैकः श्रेष्ठी वसति स्म। स आसीत् कोट्यधिपतिः । बहु विभवं नृपतुल्या च समृद्धिरासीत् तस्य किन्तु महावीरस्वामिन उपदेशं श्रुत्वा प्रतिबुद्धः स निजं सर्वमपि धनं वितीर्य सर्वमपि परिग्रहं च त्यक्त्वोटजमेकं निर्माय तत्र स्वपत्न्या सह वसति स्म । जीविकार्थं स प्रत्यहं किञ्चित् कार्पासमानीय द्वयोर्जनयोर्भोजनस्य कृते यावत् धनं पर्याप्तं भवेत् तावत् प्रातुं वयति स्म । तावति च धने प्राप्ते वयनकार्यं स्थगयित्वा स समत्वसाधनारूपं सामायिकं करोति स्म । प्राप्तेन च धनेन तस्य गृहे द्वयोर्जनयोः कृते भोजनं प्रगुणीभवति स्म । तच्चैकस्मिन् दिने स कञ्चिदतिथिमामन्त्र्य तेन सह भुनक्ति स्म, तस्य पत्नी चोपोषिता भवति स्म । अपरस्मिश्च दिने सा काञ्चित् साधर्मिकस्त्रियमामन्त्र्य तया सह भोजनं करोति स्म, पुण्यश्चोपवासं करोति स्म । तत्पत्न्यपि च धर्मसाधननिरताऽऽसीत् । अतस्तयोरयं क्रमो नित्यं निर्विघ्नं च प्रचलति स्म । TI एवमेव धर्मस्य समत्वस्य च दृढेनाऽनवरतेन चाऽभ्यासेन तन्मनो नितरां निर्मलं पवित्रं समतालीनं च जातमासीत् । यदा कदाचिदपि सामायिकं कुर्वाणस्तदारम्भ एव द्वित्रक्षणैरेवाऽऽत्मलीनो भवति स्म सः । वर्षाणि यावत् तस्येयं साधना निरन्तरायं प्रवृत्ता दृढतरा च जाता । किन्तु..... हन्तैकदा स सामायिकं कर्तुमुपविष्टः, मनश्चाऽऽत्मलीनं कर्तुं यावत् प्रयतते तावत् तन्मन: सर्वथा लीनं न भवत्येव स्म । बहु प्रयतितं तेन, किन्तु नैव.... तल्लीनमेव न भवति स्म । सोऽचिन्तयत्- 'ननु किमिदं खलु ? एवं तु न कदाचिदपि भवति । तद्य किमर्थं मे मन आत्मलीनं समत्वपूर्ण च न भवति ? किं जातं खलु ?" एवं चिन्तयता सहसा तन्मनसि स्फुरितं यन्नूनमद्य मद्गृहे किञ्चिददत्तं किञ्चिदनीतियुतं वा वस्तु समागतमस्ति, यत्कारणेन मम मनो लयं नैव प्राप्नोति । झटित्येव तेन स्वपत्नी समाहूता, पृष्टं च- 'भो ! अद्य गृहे किमप्यदत्तं ७७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132