SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_04 एतच्छ्रुत्वा समाधानं प्राप्तौ युवकश्चिन्तितवान् - 'सर्वेऽपि मामुद्धतमविनीतं च मन्यन्ते, एष तु सद्गुरुर्मां स्वतुल्यं शिष्टं च मन्यते । नूनमयमेव सत्यो महात्मा । अस्य जीवने वाण्यां च कोऽप्यद्भुतः प्रभावः । सगुरोश्चरणयोः पतितस्तच्छिष्यीभूय च स्वयमपि महात्माऽभवत् । (मूललेखक: ( हिन्द्यां ) सन्तअमिताभ :) (२) संवेदनशीलता पुरा किल राजगृहे नगरे पुण्यो नामैकः श्रेष्ठी वसति स्म। स आसीत् कोट्यधिपतिः । बहु विभवं नृपतुल्या च समृद्धिरासीत् तस्य किन्तु महावीरस्वामिन उपदेशं श्रुत्वा प्रतिबुद्धः स निजं सर्वमपि धनं वितीर्य सर्वमपि परिग्रहं च त्यक्त्वोटजमेकं निर्माय तत्र स्वपत्न्या सह वसति स्म । जीविकार्थं स प्रत्यहं किञ्चित् कार्पासमानीय द्वयोर्जनयोर्भोजनस्य कृते यावत् धनं पर्याप्तं भवेत् तावत् प्रातुं वयति स्म । तावति च धने प्राप्ते वयनकार्यं स्थगयित्वा स समत्वसाधनारूपं सामायिकं करोति स्म । प्राप्तेन च धनेन तस्य गृहे द्वयोर्जनयोः कृते भोजनं प्रगुणीभवति स्म । तच्चैकस्मिन् दिने स कञ्चिदतिथिमामन्त्र्य तेन सह भुनक्ति स्म, तस्य पत्नी चोपोषिता भवति स्म । अपरस्मिश्च दिने सा काञ्चित् साधर्मिकस्त्रियमामन्त्र्य तया सह भोजनं करोति स्म, पुण्यश्चोपवासं करोति स्म । तत्पत्न्यपि च धर्मसाधननिरताऽऽसीत् । अतस्तयोरयं क्रमो नित्यं निर्विघ्नं च प्रचलति स्म । TI एवमेव धर्मस्य समत्वस्य च दृढेनाऽनवरतेन चाऽभ्यासेन तन्मनो नितरां निर्मलं पवित्रं समतालीनं च जातमासीत् । यदा कदाचिदपि सामायिकं कुर्वाणस्तदारम्भ एव द्वित्रक्षणैरेवाऽऽत्मलीनो भवति स्म सः । वर्षाणि यावत् तस्येयं साधना निरन्तरायं प्रवृत्ता दृढतरा च जाता । किन्तु..... हन्तैकदा स सामायिकं कर्तुमुपविष्टः, मनश्चाऽऽत्मलीनं कर्तुं यावत् प्रयतते तावत् तन्मन: सर्वथा लीनं न भवत्येव स्म । बहु प्रयतितं तेन, किन्तु नैव.... तल्लीनमेव न भवति स्म । सोऽचिन्तयत्- 'ननु किमिदं खलु ? एवं तु न कदाचिदपि भवति । तद्य किमर्थं मे मन आत्मलीनं समत्वपूर्ण च न भवति ? किं जातं खलु ?" एवं चिन्तयता सहसा तन्मनसि स्फुरितं यन्नूनमद्य मद्गृहे किञ्चिददत्तं किञ्चिदनीतियुतं वा वस्तु समागतमस्ति, यत्कारणेन मम मनो लयं नैव प्राप्नोति । झटित्येव तेन स्वपत्नी समाहूता, पृष्टं च- 'भो ! अद्य गृहे किमप्यदत्तं ७७ For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy