SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 11 किञ्चिदनैतिकं वा वस्तु समागतमस्ति वा ? निभालयतु तावत् । यतो मे ।। in मनोऽद्याऽऽत्मलीनं नैव भवति' । पत्न्योक्तं - 'किमिदं वदति भवान् ? अस्मद्गृहेऽपि ननु कदाचिददत्तमनैतिकं वा वस्तु समागच्छेद् वा !' पुण्येनोक्तं - 'तत् तु सत्यमेव । तथाऽपि भवती सम्यग् निभालयतु । नाऽन्यथा मच्चित्तसमाधिर्भविता' । अथ च सा गृहस्य यत् स्वल्पाल्पं वस्तुजातमासीत् तत् सर्वमपि सम्यक्तया निरीक्षितुं लग्ना । अतीव सूक्ष्मतया निरीक्षणानन्तरं तया ज्ञातं यत् प्रातिवेश्मिकस्य गृहादिन्धनमेकं बहिस्तादिन्धनग्रहणावसरे समागतमस्ति, तच्चाऽद्यभोजन* निष्पादनेऽप्युपयुक्तमस्ति । एतत् तया गत्वा पत्ये निवेदितम् । श्रेष्ठिनोक्तं - 'नूनं ज्ञातं मच्चित्तासमाधिकारणम्' सम्प्रत्येव गत्वा द्वित्राण्यस्मदिन्धनानि तस्मै प्रतिवेश्मिकाय भवती ददातु । तत एवाऽहमात्मलीनो भविष्यामि'। तयाऽपि सक्षमायाचनं तत् कृतम् । ततः पुण्यः श्रेष्ठी सामायिकसाधनायामुपविष्टः । तत्क्षणमेव तन्मन: समत्वलीनं जातम् । कीदशी कियती च संवेदनशीलता !! வவவ வவவ இULL OURNAL OL (३) पर्युषितमन्नम् एकस्य धनिकश्रेष्ठिनो गृहे सुन्दरी गुणशालिनी च पुत्रवधूरासीत् । एकदा स श्रेष्ठी गृहमागत्य भोजनार्थमुपविष्टः । पुत्रवध्वा तस्य भोजनं परिवेषितम् । तावतैव कश्चन भिक्षुकस्तत्राऽऽगतः श्रेष्ठिनं याचितुमारब्धः । किन्तु श्रेष्ठिना तदश्रुत्वैव भोजनमारब्धम् । याचकेन बहु विज्ञप्तम् । परं सर्वमपि निष्फलम्। (o एतद् दृष्ट्वा पुत्रवध्वा बहिरागत्य भिक्षुकस्य साञ्जलि कथितं- 'महात्मन् ! कृपयाऽत्र समयं मा व्ययतु । मम श्वशुरस्तु पर्युषितमन्नं भुङ्क्ते । तदन्नं भवद्योग्यं 12 नाऽस्ति । मन्ये प्रतिवेशिनो गृहाद् भवान् प्रत्यग्रं भोजनं प्राप्नुयात् । कृपया क्षमा । कृत्वा तत्र गच्छतु । 1 स्नुषोक्तं श्रुत्वाऽतीव कुपितः श्रेष्ठी तां तर्जितवान् – 'त्वमधुनैवेतो निर्गच्छ। गृहे तव किमपि स्थानं नास्ति' । तयोक्तं - 'पितः ! भवानेव मम पित्रोः ७८ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy