SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पार्वे भवत्पुत्रकृते मे हस्तं याचितुमागत आसीत् । अतो भवान् मे पितरमाकार्य तस्मै मां प्रत्यर्पयतु । पश्चाद् विदुषः पृच्छतु यद् भवन्निर्णय उचितो वाऽनुचितो वेति'। श्रेष्ठी तदुक्तं कृतवान् । विद्वद्भिरपि स्नुषा पृष्टा - 'भवतीदृशमुक्तवती खलु?' तयोक्तम् – 'आम्, मया कथितं तत् । परन्तु नाऽस्ति तत्र किञ्चिदयुक्तमिति मन्येऽहम्' । विद्वांसः पृष्टवन्तः - 'कथमिव ?' सोक्तवती - 'पर्युषितमन्नं भुङ्क्ते - इत्यस्याऽर्थोऽयं यत् स स्वीयपूर्वकर्मणां फलमिह भुनक्ति । सहैव स भिक्षुकमुपेक्षितवान्' अतो मया चिन्तितं यत् - स भविष्यदर्थं न किञ्चित् सत्कर्माऽऽसेवते । ततश्च मया सक्षमाप्रार्थनं स प्रतिवेशिगृहं प्रेषितः । विद्वांसो भवन्तः सर्वेऽपि शास्त्रज्ञाः । भवन्त एव निर्णयन्तु-किं मयाऽत्राऽयुक्तं कृतम् ?' एतच्छ्रुत्वाऽऽनन्दिताः सर्वेऽपि विद्वांसस्तां नमस्कृत्य धनिकश्रेष्ठिनं बोधितवन्तो यद् – 'भोः श्रेष्ठिन् ! भवत ईदृशी गुणवती पुत्रवधूः प्राप्ता-इत्येतदर्थं भगवत आभारं मन्यस्व' । (मूललेखकः राजु दवे [मरमगहरा इति पुस्तके]) வவவவவ வட வட வட வட வட வட வட வட यदा कश्चिच्छृणोति स्म, तदाऽहं क्षोभमनुभवामि स्म; यदा च वक्तुमुद्यतो जातः, तदाऽवसर एव न लब्धः; यदा चाऽवोचम्, तदा कोऽपि श्रोतैव नाऽऽसीत; इदानीमहमेव वक्ताऽहमेव श्रोता !! (मूलकूतिः - फिलिप क्लार्क) ७९ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy