________________
कथा
पापिनी !
मुनिरत्नकीर्तिविजयः (गूर्जरभाषायां ले० - झवेरचंद मेघाणी)
"साधुवादः पुत्रि ! साधुवादः" - यच्छ्रवणायोत्सुकः श्याम आरात्रि जानुमध्ये मुखं संस्थाप्य मध्ये मध्ये च गृहद्वारमुद्घटितं न वेति जिज्ञासयाऽन्धकार १ ॐ एव गृहं प्रति पश्यन्, गृहमध्ये च किं प्रवर्तत इत्यन्तर्गतसञ्चरणेनैव ज्ञातुकामः कर्णौ ॐ
उत्तेजिताविव कृत्वा दत्तावधानो भग्न एव फलक उपविष्ट आसीत् तदेतद् सुखदं
वाक्यं प्रातः सार्धचतुर्वादने श्रोत्रपथमुपयातम् । * पञ्चवादने च द्वारं निःशब्दमुद्घटितं जातम् । हस्ते स्यूतं गृहीत्वा ES % वृद्धश्चिकित्सकमहोदयो बहिरागतः । श्यामः सहसोत्थाय धावन्निव तत्समक्षमुॐ पस्थितवान् । स्वकीयं भाग्यं श्रोतुमिव स समुत्सुक आसीत् । वेगेनाऽऽगतस्य
श्यामस्य स्कन्धोपरि स्निग्धमपि दृढं हस्तं संस्थाप्य वृद्धश्चिकित्सको नसरवान्महोदयः - यं च ग्रामजनाः सर्वेऽपि 'पितामह'सम्बोधनेनैव सम्बोधयन्त आसन् - गम्भीररवेणोक्तवान् – “वत्स ! श्याम ! शृणोतु तावत्, तव पत्नी त्वतिश्रान्ताऽस्ति । इदानीमेव बहुप्रयत्नेन सा निद्रिताऽस्ति । अतस्त्वरां मा दर्शयतु नाम परिचारिकाऽन्तरेव स्थिताऽस्ति । सा हि यदा त्वामाहवयेत् तदैव त्वयाऽन्तः
प्रवेष्टव्यम् । अन्यथा वृद्ध एष तथा शिक्षां करिष्यति यच्चिरं त्वं स्मरिष्यसि । ज्ञातं ४ किल?"
श्यामस्य मस्तके सस्नेहं हस्तं प्रसार्य चिकित्सकमहोदयः सपादपञ्चवादने ततो गतवान् । कारयानस्य चालकमपि सूचितवान् यद् - 'ध्वनियन्त्रं नैव वादितव्यम्। कृ निःशब्दमेव यानं बहिर्नयतु ।' यानं च यावद् गृहाद् दूरं न गतं तावत् तद्द्वारमपि न
पिहितं चिकित्सकमहोदयेन । तेन हि चिञ्चावृक्षोपरि स्थितेषु पक्षिषु नैकोऽपि जागृतः ९ स्यात् । शान्तमेव सर्वेऽपि स्थिताः । ॐ पितामह इदानीमपि समक्षमेव स्थित इव श्यामो विनयमुद्रयैव भग्नफलके *
जान्वोर्मध्ये मुखं संस्थाप्योपविष्टः । आबहुवर्षेभ्यः स रेलयाने विद्युद्दीपकार्यं l
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org