Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
साधनमस्ति । एतदर्थमेवाऽत्रोपनिषदामाधारेण भारतीयदर्शनपरिस्थितिमवलोकयितुं किञ्चन प्रयतितम् । एतदवलोकनमाश्रित्यैव यदि वयं जैनदर्शनस्य बौद्धदर्शनस्य च ।। मूलतत्त्वानि विश्लेषयामस्तदा ज्ञायेत यज्जैनशास्त्राणां बौद्धशास्त्राणां च दार्शनिकक्षेत्रे व किं योगदानमस्तीति । __अत्र हि मुख्यतो जैनतत्त्वज्ञानविषयो वर्णयितुमुपक्रान्तोऽस्ति, अतस्तद्वर्णने बौद्धदर्शनतत्त्वान्यपि यथाप्रसङ्गं तुलनात्मकदृष्ट्या वर्णयिष्यन्ते । तत्र प्रथमं तावत् , भगवतो बुद्धस्याऽनात्मवादं विचारयामः । यतस्तस्मिन् स्पष्टे जैनदर्शनस्य मौलिकतत्त्वानि स्याद्वादोऽनेकान्तवादो वा च सुगमानि भविष्यन्ति ।।
भगवतो महावीरस्य बुद्धस्य च निर्वाणविषयिक्योऽनुश्रुतयो यदि प्रमाणतया : र मन्येरन् तदा भगवतो बुद्धस्य निर्वाणवर्षं ई.पूर्वं ५४४ निर्णीतमस्ति । तस्य जीवनकाल उपदेशकालश्च भगवतो महावीरात् पूर्वतनौ । अत एव स पार्श्वनाथपरम्पराप्रचलितस्य चातुर्यामस्योल्लेखं बहुशः स्वोपदेशेषु करोति स्म । उपनिषत्कालीनात्मवादस्य प्रचण्डपूरस्तेनाऽनात्मवादमुपदिश्य मन्दीकृतः । येन वेगेनाऽऽत्मवादः प्रसिद्धो जातः सर्वेषां च तत्त्वानां मूलत्वेनैकः परमः शाश्वत आत्मैष सम्मतो जातस्तेनैव वेगेन भगवता बुद्धेन तं वादमुन्मूलयितुं प्रयतितम् । स विभज्यवादी आसीत् । तेन रूप-वेदना-सज्ञा-संस्कार-विज्ञानादयः स्वीयतकरनात्मतया साधिताः । तर्काणां क्रमस्त्वयमस्ति
- "किं रूपं नित्यमस्ति अनित्यं वा ? + अनित्यम् । - यदनित्यं तत् सुखं वा दुःखं वा ? + दुःखम् । - यद् वस्तु ह्यनित्यं, दुःखं विपरिणामि च तद्विषये एवं विकल्पनं किं
योग्यं - यदिदं मम, इदमहम, इदं वा मे आत्मेति ? + नैव । एवं वेद॑नादिविषये चक्षुरादीन्द्रिय-तद्विषय-तज्जन्यविज्ञान-मनोमानसिक८. संयुक्तनिकाय १२.७०.३२-३७ ॥ ९. दीघनिकाय महानिदानसुत्त १५ ॥ १०. मज्झिमनिकाय छक्कसुत्त १४८ ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132