Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ + 3 सादरं स्वीकृतानि Cte १. कनीनिका - ५३ गलज्जलिकानां सङ्ग्रह: (हिन्दीभाषानुवादसहितः) हविर्धानी - ५४ नूत्नसंस्कृतगलज्जलिकाः (हिन्दीभाषानुवादसहिताः) अभिनवपञ्चतन्त्रम् - पञ्चतन्त्रकथापद्धतिमनुकुर्वतीनां १५ नीतिकथानां सङ्कलनम् (हिन्दीभाषानुवादसहितम्) प्रशान्तराघवम् - रामचरिताश्रयि सप्ताङ्कनाटकम् (अद्यतनप्राकृतभाषाप्रयोगादिवैशिष्ट्ययुतम्) कान्तारकथा - वन्यपशुपक्षिणामुपाख्यानम् (सहिन्दीभाषानुवादम्) पुनर्नवा - ११ संस्कृतकथानिका सङ्कलनम् षण्णामपि रचयिता - त्रिवेणीकविः मिश्रोऽभिराजराजेन्द्रः प्रकाशकः वैजयन्तप्रकाशनम् - इलाहाबादम् ७. संवेगरतिः - प्रशस्ताप्रशस्तमनोयोगनिरूपकं प्रञ्चप्रस्तावविभक्तं संस्कृत काव्यम् (हिन्दीभाषानुवादोपेतम्) रचयिता - मुनिश्रीप्रशमरतिविजयः प्रकाशक:- काशी-हिन्दू-विश्वविद्यालयः, वाराणसी वज्रस्वामिचरितम् (अन्वय-समासविग्रहसहितम्) रचयिता - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः सम्पादिका - रम्यरेणुः प्रकाशक:- विजयभद्रचेरिटेबलट्रस्ट-भीलडी (बनासकांठा) आभाणकजगन्नाथः १३२२ आभाणकानां (सुभाषितानां 'कहावत' [Idioms] इति भाषायाम्) नूतनतया विरचितानां सङ्ग्रहः । संस्कृतेन व्यवहारं चिकीर्षुणां साहित्यं रिरचयिषूणां च कृतेऽतीवोपयुक्तोऽयं सङ्ग्रहः । JDARO । ७४ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132