________________
+
3
सादरं स्वीकृतानि Cte १. कनीनिका - ५३ गलज्जलिकानां सङ्ग्रह: (हिन्दीभाषानुवादसहितः)
हविर्धानी - ५४ नूत्नसंस्कृतगलज्जलिकाः (हिन्दीभाषानुवादसहिताः) अभिनवपञ्चतन्त्रम् - पञ्चतन्त्रकथापद्धतिमनुकुर्वतीनां १५ नीतिकथानां सङ्कलनम् (हिन्दीभाषानुवादसहितम्) प्रशान्तराघवम् - रामचरिताश्रयि सप्ताङ्कनाटकम् (अद्यतनप्राकृतभाषाप्रयोगादिवैशिष्ट्ययुतम्) कान्तारकथा - वन्यपशुपक्षिणामुपाख्यानम् (सहिन्दीभाषानुवादम्) पुनर्नवा - ११ संस्कृतकथानिका सङ्कलनम् षण्णामपि रचयिता - त्रिवेणीकविः मिश्रोऽभिराजराजेन्द्रः
प्रकाशकः वैजयन्तप्रकाशनम् - इलाहाबादम् ७. संवेगरतिः - प्रशस्ताप्रशस्तमनोयोगनिरूपकं प्रञ्चप्रस्तावविभक्तं संस्कृत
काव्यम् (हिन्दीभाषानुवादोपेतम्) रचयिता - मुनिश्रीप्रशमरतिविजयः प्रकाशक:- काशी-हिन्दू-विश्वविद्यालयः, वाराणसी वज्रस्वामिचरितम् (अन्वय-समासविग्रहसहितम्) रचयिता - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः सम्पादिका - रम्यरेणुः प्रकाशक:- विजयभद्रचेरिटेबलट्रस्ट-भीलडी (बनासकांठा) आभाणकजगन्नाथः १३२२ आभाणकानां (सुभाषितानां 'कहावत' [Idioms] इति भाषायाम्) नूतनतया विरचितानां सङ्ग्रहः । संस्कृतेन व्यवहारं चिकीर्षुणां साहित्यं रिरचयिषूणां च कृतेऽतीवोपयुक्तोऽयं सङ्ग्रहः ।
JDARO
।
७४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org