________________
Jain Education International 2010_04
201 U
१०. संस्कृतवाङ्मये विश्वकोशा :
संस्कृतसाहित्ये उपलभ्यमानानां विविधानां विश्वकोशानां (Encyclo
pedias) सङ्क्षिप्तपरिचयः । उभयोरपि ग्रन्थयोः जगन्नाथमहोदयः ।
प्रकाशकः श्रीराघवेन्द्रस्वामिनां मठः मन्त्रालय:, (कर्नूल, जिला) आन्ध्रप्रदेशः ५१८३४५
११. सौम्यवदनाकाव्यम् (सस्वोपज्ञवृत्तिकम्) एकाक्षर-द्व्यक्षरवृत्तैर्विरचिता चतुर्विंशतिजिनस्तुतयः ।
रचयिता मैसूरुनगरनिवासी विद्वान् एस्. -
१२. जिनराजस्तोत्रम् (सस्वोपज्ञवृत्तिकम्) (एकाक्षरवृत्तैर्विरचितम् ।)
द्वयोरपि रचयिता मुनिश्रीराजसुन्दरविजयः । प्रकाशक: श्री श्रुतज्ञानसंस्कारपीठः, अमदावादः ||
नूतनप्रकाशनम्
मूल्यम्
योगदृष्टिसमुच्चयः (सटीक:) (ताडपत्राधारेण संशोधिता वाचना )
सम्पादकः
विजयशीलचन्द्रसूरिः
प्राप्तिस्थानम् श्रे विजयनेदूिरीश्वरजी स्वंध्यंय मंदिर
१२, सबं, ऐंठ अंणंदजी कल्यंपंजीनी पेढी दमैप, पंलडी, अम्दंवंद - 380007
दूरभ्ष : 079-26622465
रु.७०
७५
For Private Personal Use Only
www.jainelibrary.org