SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीये तृतीये च पुष्पे विद्वद्वर्याणां परिचितानां च भावोपेतान्यभिनन्दनानि संस्मरणानि - च सुरभारतीसमाराधकस्य अवस्थिमहाभागस्य सुरभारतीपरिचर्यां सद्गुणान् च । सम्यक् संस्मारयन्ति ।* पञ्चमे पुष्पे आचार्यसत्तमानां कस्या अपि समुत्तमायाः कृतेः प्रकाशनमथवा प्रकाशितकृतीनां किमपि परिचयात्मकं विवरणमपेक्ष्यते । प्रथमे पुष्पे जीवनपरिचये संस्कृतस्य संवर्धने प्रचार प्रसारे च महनीयपादानां यो दीर्घतरः संघर्षः स्यात्, तत्र च या बाधाः समुत्पन्नाः, तासां काऽपि चर्चा न दृश्यते । सा स्यादत्र । यद्यपि ग्रन्थस्य रमणीये कमनीये च सम्पादने, नयनाभिरामे मनोरमे च । - मुद्रणे सावहितं प्रयत्ना विहिताः, तथाऽपि कानिचन मुद्रणस्खलितानि भाविनि संस्करणे संशोधनीयानि सन्ति । ग्रन्थोऽयं ध्रुवं सर्वैः संस्कृतज्ञैः संस्कृत-संस्कृतिKey प्रणयिभिश्च संग्राह्यः पठनीयश्च जयतु संस्कृतं संस्कृतिश्च । 'विराजतां मानवता त्रिलोक्यां परस्परं प्रेम विवर्धतां च । समेधतां सन्ततमात्मभावोमहोन्नति गच्छतु मानवोऽयम् ॥' -आचार्यचरणस्य ('युगदर्शनम्', पृ. ६५) * * 'विश्वबन्धुत्वभावस्त्वया सत्कृतः सज्जनानां परं मङ्गलं वर्धितम् । राष्ट्रिया चेतना या मुदा भाविता, अर्जितं सद्यशश्चैव पुण्यं परम् ॥' (सुरभारती०, पृ. १८) 'आजीवनं कृतो यत्नः संस्कृतोद्धारहेतवे । येन निःस्वार्थभावेन तं कवीन्द्रमहं भजे ॥' (तत्रैव, पृ. १४) 'निरीहं निरहङ्कारं निर्मदं मानदं बुधम् । संस्कृतनन्दनोद्यानपारिजातं नमाम्यहम् ॥' (तत्रैव, पृ. १५) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy