________________
ग्रन्थेऽस्मिन् पञ्च पुष्पाणि विलसन्तितराम् । प्रथमे पुष्पे पूर्वपुरुषाणां परिचयेन "साकमाचार्यवर्यस्य जीवनपरिचयः शोभते । द्वितीये पुष्पे - आचार्यबच्चूलालअवस्थीडा. राजेन्द्र मिश्र - डा. शिवबालकद्विवेदी - डा. प्रशस्यमित्रशास्त्रि- आचार्यगिरिजाशङ्करमिश्र - डा. प्रकाशमित्रशास्त्रि - आचार्यमेवारामपाण्डेय - डा. राधेश्यामगङ्गवार• श्रीनारायणसिंहचौहान - सुभाचन्द्र मिश्र - सन्तराम अवस्थी - डा. पुष्पामलिक- श्रीमती वन्दना अवस्थी - डा. प्रेमाअवस्थी - बृजेशनन्दन अवस्थी - डा. श्रीरामसिंहडा. सुधागुप्ता - रामखेलावनवर्मा-सत्यप्रकाश-वी. डी. शुक्ल - बाबूरामविश्वकर्मा• मदनमोहन मिश्र - डा. सत्यप्रकाशमिश्र - सन्तोषकुमारवर्मा - राजकिशोरपाण्डेय - राजेन्द्र• प्रसादतिवारी - प्रभृतीनां प्रशस्तयः शुभकामना अभिनन्दनानि च विराजन्ते । तृतीये ॐ पुष्पे डा. आनन्दमङ्गलवाजपेयि - डा. निरुपमाअशोक-डा० कृष्णकुमार श्रीवास्तव• राजकुमारत्रिवेदि - शिवबालकतिवारी - सत्येन्द्रविक्रमसिंह - डा. सन्तोषकुमारमिश्र* संजीव त्रिवेदी - ओङ्कारनारायणद्विवेदीत्यादीनामाचार्यवर्यगुणकीर्तनपराणि संस्मरणानि राजन्ते । चतुर्थे पुष्पे प्रो. ओमप्रकाशपाण्डेय - डा. गणेशदत्तसारस्वत- डा. नवलता• डा. विजयकर्ण -डा. व्रजेशकुमारशुक्ल - डा. प्रीतिसिनहा - प्रो. हरिदत्तशर्म - डा. राम* विनयसिंह - डा. अनन्तराम मिश्र - डा. रेखाशुक्ला - डा. गीताशुक्ला - डा. शशिप्रभावाजपेयि - डा. कुमारीकामिनीमहेन्द्र - डा. विद्याआचार्य डा. विनोदकुमारगुप्ता• डा. कल्पनाद्विवेदी - पूर्णिमाअवस्थी - कु. भावनामिश्र - शरदकुमार श्रीवास्तवप्रभृतीनामाचार्यवर्यस्य महनीयरचनानां सन्दर्भे शोधोपेताः समीक्षा विभान्ति । पञ्चमे च पुष्पे कतिपयविदुषां पत्रादयो विलसन्ति । ग्रन्थात् प्राक् प्रो. राधावल्लभ• त्रिपाठि -डा. आद्याप्रसाद मिश्र - डा. रमाकान्तशुक्लादिमहाभागानां सन्देशाः सन्ति । लेखद्वयं विहाय सर्वा रचना संस्कृतेन हिन्दीभाषया च प्रणीताः सन्ति । लेखद्वयमाङ्ग्लभाषया लिखितमस्ति ।
अहं मन्ये - कस्यचिदपि अभिनन्दनग्रन्थस्य साफल्यमभिनन्दितस्य जनस्य *" चरितस्य प्रकाशने, गुणानां कीर्तने, कृतीनां च विवेचने, समाजस्य, देशस्य, राष्ट्रस्य, समग्रजगतो मङ्गले, अशिवस्य च निवारणे, तत्कार्याणां समीक्षणे समन्वयने. • च राजते । आचार्यचरणानामभिनन्दने, समर्चने, तस्य सुरभारतीसपर्यापर्यालोचने, " तत्र च सद्गुणानां वर्णने, कृतीनां शोधपूर्णदृष्ट्या च समीक्षणे, विबुधवर्याणां विविधरचनानां च समावेशने सम्पादिकामहाभागानां प्रयत्ना अत्र नितरां फलन्ति । • ग्रन्थस्य चतुर्थे पुष्पे आचार्यवर्याणां विविधकृतीनां विविधैर्भावैर्विवेचनं प्रसादयति ।
Jain Education International 2010_04
७२
For Private Personal Use Only
www.jainelibrary.org