________________
व संस्कृतसंवर्धनपराणि कार्याण्यपि संस्मारयति कथाकृद् व्याजेन ।
____ काश्चन मुद्रणत्रुटयः शोधनीयाः सन्ति । तद्यथा - 'सुलभसूत्रम्' (भा०, पृ. १३) कल्पसूत्रेषु 'सुलभसूत्रम्' न वर्तते । अत्र 'शुल्वसूत्रम्' इति पाठः स्यात् । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैः संस्कृतसंस्कृतिप्रणयिभिश्च सर्वथा संग्राह्यः पठनीयश्च । जयतु संस्कृतं संस्कृतिश्च ।
'यावद्रत्नचयं दधाति वसुधा ज्योतिश्च यावद्रवौ, यावद् वेदसुमङ्गलध्वनिभरौ जागर्ति मदभारते । यावद् वै द्विजमस्तके सिततपस्तेजो हि विभ्राज्यते, तावद्विशदिवाकरस्य जगति स्थास्यत्यखण्डं यशः ॥'
- प्रो. केशवरामशर्माणः (आचार्य०, पृ. ५५)
'सुरभारतीसपर्याकुसुमाञ्जलि:'
(समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२ सम्पादिका (श्रीमती) सुरचना त्रिवेदी प्रकाशकः - सुदिशा प्रकाशन, २१५, मिश्राना, लखीमपुर-खीरी, २६२७०१. प्रथमं संस्करणम् - २००९, पृ.सं. ३२+३१६, मूल्यम् - ४००/
१
विश्वस्मिन् जगति संस्कृतभाषा सर्वासां भाषाणां जननीति वयं मन्यामहे। 0 साम्प्रतं संस्कृतस्य संरक्षणाय, संवर्धनाय, लोके च संप्रचाराय यैविद्वद्भिः सततं RE सम्प्रयत्यते, तेषु प्रमुखोऽस्ति आचार्यवर्यो बाबूराम-अवस्थी महाभागः । तस्यैव
पूतचरितस्य सुरभारतीसपर्यासमर्पितसमग्रजीवितस्य विविधसामाजिकसांस्कृतिकA) साहित्यिकसंस्थाभिः सम्मानितस्याऽऽचार्यप्रवरस्य कविवर्यस्य साहित्याचार्यस्य
साहित्यश्री-संस्कृतश्री-कविरत्न-साहित्यमहोपाध्यायप्रभृत्युपाधिभिश्च संविभूषितस्य अभिनन्दनग्रन्थः 'सुरभारतीसपर्याकुसुमाञ्जलिः' (श्रीमती)सुरचनात्रिवेदिमहाभागया सम्पादितः, श्रीविजयकुमारतिवारीमहोदयेन संयोजितः, सुदिशाप्रकाशनसंस्थया च प्राकाश्यं नीतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org