________________
तृतीये पणे पराम्बानुकम्पया धनाप्तिः, आचार्यसुतायाश्चाऽपस्माररोगाद् विमुक्तिरुच्यते । चतुर्थे पर्णे आचार्यसुतायाः करुणायाः पतनाद् मातुः कृपया रक्षणम्; पञ्चमे च तस्या एव यौवने पति-पुत्राप्तिः, सूनृतायाश्च वैधव्ये जीविकाप्राप्तिरुच्यते। षष्ठे पर्णे मातुर्वातादिविषमवेदनाया निवारणम्, सप्तमे पर्णे कवयितुर्बसयानदुर्घटनायाः । सुरक्षा च पराम्बाप्रसादेनाऽभिधीयते । अष्टमे च पर्णे श्रीहरिमहाभागस्योपरिः भगवत्या राधाया अनुग्रहश्चमत्कारोपेतो वर्ण्यते । इत्थं काव्येऽस्मिन् पराम्बाप्रसादसम्बद्धाः सत्यभूता घटनाः सरलया भाषयाऽभिहिताः प्रसादयन्ति ।
'भारतीयम्' इति कथायाम् – भारते सुरवाणीं पठितुं समायाताऽमेरिकादेशीया में मीनाक्षी भारतीयं धर्म संस्कृति वेदं वेदाङ्गं दर्शनं स्मृति पुराणं रामायणं महाभारतं चाऽधिकृत्य विभिन्नान् प्रश्नान् पृच्छति । तस्याः समेषां प्रश्नानां समीचीनं समाधानं ग्रन्थप्रणेत्रा विधीयते प्रथमे भागे । तद् यथा- "मीनाक्षी - किमेष संस्कारः मृत्योः पश्चादेव क्रियते ?" साधु ज्ञातम् । श्राद्धस्तु मृत्योः पश्चात् से तत्कालमेव प्रारभते । श्राद्धप्रक्रिया द्विरूपा भवति । एका प्रेतक्रिया या मृत्योः RE पश्चात् तत्कालमेव क्रियते । द्वितीया पितृक्रिया सा भवति या पूर्वजानां कृते ।
निश्चितकाले भवति । अस्माकमयं विश्वासो यद् मृत्युकाले जीवः प्रणमयकोशेन 7 अन्नमयकोशादथवा भौतिकशरीरात् पृथक् भवति । परन्तु यावत् शरीरं मृत्तिकायां inst Ke न मिलति तावत् प्राणमयकोशात् सम्बन्धविच्छेदो न भवति । प्रकृतेनियमानुसारं ।
प्राणमयकोशेन भूलॊकस्त्याज्यः । प्रेतक्रिया अस्यैव प्राकृतिकनियमस्य साहाय्यं 2 करोति ।...." (भारतीयम्, पृ. ३७) वर्णाश्रमव्यवस्थाया वैज्ञानिकी व्याख्याऽपि Cast र विराजतेऽत्र ।
द्वितीये भागे ग्रन्थकुद निद्रालीनः स्वप्ने स्वजीवनस्य विविधा घटनाः, र संस्कृतसम्बद्धाः संस्मरति । तस्मिन्नेव काले जोन् बाउलमहाभागोऽमेरिकदेशीयैर्मित्रैः साकमागच्छति । ते सर्वे सम्भूय हिमाचले हिमालयोपत्यकासु सिद्धपुरुषं द्रष्टं यान्ति । विविधस्थलेषु विहरणं विधाय शालीमन्दिरसमीपस्थायां गुहायामेकस्यामेकंड सिद्धपुरुषं विलोक्य, तेन च सार्धं वार्ता कृत्वा ते दिनद्वयानन्तरं रत्नकुमारीसंस्कृत-र
शोधसंस्थानमागत्य सिद्धपुरुषस्य च चमत्कारान् संस्मरन्तः स्वस्वकर्मणि रता 0 बभूवुः । एवं कथायामस्यां वैदिकधर्मस्य संस्कृतेः परम्परायाः संस्कृतस्य च
गौरवस्य सुगमभाषया बोधं प्रस्तौति कथाकारः । एषः प्रयासः सर्वथा संस्तुव्योऽस्ति, र o आचार्ययुगलस्य वास्तविकः श्रद्धाञ्जलिरपि । अनया कथयाऽऽचार्यवर्यस्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org