________________
ग्रन्थ समीक्षा
'आचार्ययुगलस्मृतिग्रन्थ:'
I
र
(समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२) सम्पादको लेखकश्च - प्रो. केशवशर्मा, राष्ट्रपतिसम्मानसमलङ्कृतः । प्रकाशकः - सचिव, श्रीमतीरत्नकुमारीसंस्कृतशोधसंस्थान, भारतीविहार, मशोबरा,
शिमला, १७१००७, हिमाचलप्रदेश, भारत ।। प्रथमं संस्करणम् - २००८ । पृ.सं. १०+१००+७२+७६, मूल्यम् - ५००/
AP विबुधवाण्याः संस्कृतभाषायाः प्रचार प्रसारे संरक्षणे च येषां विशिष्टमवदान
मस्ति, तेषु विद्वद्वरेण्येष्वग्रेसरति स्म-आचार्यवर्यो दिवाकरदत्तशर्ममहाभागः, 'दिव्यज्योतिः' इति संस्कृत-पत्रिकाया आद्यसम्पादकः । तस्य पत्नी बभूव श्रीमती । रत्नकुमारीशर्मा । तयोः संस्मृतौ ‘आचार्ययुगलस्मृतिग्रन्थः' सम्पादितो लिखितश्च । प्रो. केशवशर्मणा ।
श्रीभैरोसिंहशेखावत-अटलबिहारीवाजपेयि-वीरभद्रसिंह-सोनियागान्धिSN महाभागानां सन्देशैः साकमत्र श्रीआमोदकुमारझामहोदयस्य लेख: 'यत्र नार्यस्तु sh
पूज्यन्ते रमन्ते तत्र देवताः ?', डा. राजेन्द्रमिश्रादीनां कविताश्च राजन्ते । ततो EN हिन्दीभाषया श्रीमतीरत्नकुमारीशर्ममहाभागायाः जीवनपरिचयः, तत्सम्बद्धानि
संस्मरणानि च, आचार्यदिवाकरदत्तमहाभागस्य संक्षिप्तं जीवनवृत्तम्, प्रो. केशव- Kosh 27) रामशर्मप्रणीतः प्रशंसाञ्जलिः, तत्सम्बद्धाश्चोद्गारा विदुषां संस्थानाञ्च, चित्रमयानि
च कानिचन संस्मरणानि शोभन्ते । ततश्चाऽष्टपर्णात्मकं श्रीकेशवशर्मविरचितम् । 'अपर्णा' काव्यम् अस्ति हिन्दीरूपान्तरोपेतम् । ग्रन्थान्ते विलसति भागद्वये विभक्ता कथा 'भारतीयम्', प्रायशः सत्यघटनाश्रिता, आधुनिककाले 'उपन्यासः' नाम्नाऽभिहिता । इयमपि कथा प्रो. केशवशर्मरचिताऽस्ति ।
'अपर्णायाः' प्रथमे पर्णे काव्यकारस्याऽऽत्मपरिचयः, द्वितीये पणे मातुरानन्द- मय्याः प्रसादेन तस्योदरपीडाया उपशमनं, पराम्बायाः अनुकम्पया मारणप्रयोगात् । कथं स भगिनीभ्यां च साकं रक्षितः ? इत्युच्यते । स विश्वसिति
'एवं शिवा पराम्बा सा रक्षणे सक्षणा सदा । __पदे पदे सहैवाऽस्ति विश्वासोऽयं दृढो मम ॥' (अपर्णा २/१०७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org