Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अहिंसा
अन
जैनदर्शनपरिचय: मूललेखकः (हिन्यां) पं. श्रीदलसुखमालवणिया
अनुवादक: मुनिकल्याणकीर्तिविजयः
परस्पर - सहयोग
तत्त्वविषयिकी नानाविधा जिज्ञासा तत्समाधानकरणं च नानाप्रकारेणेत्ययं व्यवस्थाक्रम आप्राच्यकालाद् वरीवति स्म । एतस्य साक्ष्यं वेदा उपनिषदः - परकालीनं च समस्तं दार्शनिकं साहित्यं प्रददते ।
ऋग्वेदे दीर्घतमा ऋषिविश्वस्य स्वरूपं मूलकारणं च जिज्ञासन् प्रश्नयति यत्- 'को जानाति कथमिदं विश्वमुत्पन्नम् ? नाऽहं जानामि किन्तु तत्समाधानार्थं यत्र तत्र विचरामि तदा नाना वचनैः सत्यदर्शनं भवति' । प्रान्ते स वदति यत् - 'एकं सत् विप्रा बहुधा वदन्ति' । अर्थात् सत्तत्त्वं त्वेकमेव किन्तु विद्वांसस्तत्
बहुधा वर्णयन्ति, एकस्यैव तत्त्वस्य विषये नानाविधा वचनप्रयोगा दृश्यन्ते इत्याशयः । न ऋषेरिदं वचनं मनुष्यस्वभावस्य समन्वयशीलतामेव स्पष्टतया बोधयति । * * एषैव समन्वयशीलता शास्त्रीयरूपेण जैनदर्शने स्याद्वादतयाऽनेकान्तवादतया वा ( परिणताऽस्ति । नासदीयेसूक्तस्यर्षिर्यदा जगतो मूलकारणरूपं परमतत्त्वं - न सत् -
नाऽप्यसत् - कथयति तदा न सोऽज्ञानी संशयवादी वा, किन्तु तत्पार्श्वे तादृशाः
शब्दा न विद्यन्ते यैः परमतत्त्वं प्रकाशितं भवेत् । वस्तुतस्तु शब्दे तावती शक्तिरेव * नाऽस्ति यया परमतत्त्वं प्रकाश्येत । अत एव ऋषिणोक्तं – 'तदा सदपि नाऽऽसीत् ॥ • असदपि च नैव' । शब्दशक्तेर्मर्यादायाः स्वीकारेणैव स्याद्वादस्य तदस्वीकारेण - चैवैकान्तवादानां जन्म भवति ।
अस्तु, प्रकृतं प्रस्तुमः । विश्वस्य मूलकारणं किम् ? सद् वाऽसद् वा तत् ? (0.3 यदि सत्, तदा पुरुषः पुरुषतरं वा तत् ? पुरुषतरं च जल-वाय्वग्न्याकाशादिभ्यः कतमं तत् ? - इत्यादीनां प्रश्नानामुत्तरमुपनिषदामृषिभिः स्वस्वप्रतिभया दत्त्वा बहवो मतवादा उपस्थापिताः सन्ति । १. ऋग्वेदः १.१६४.४, १.६४.३७, १.१६४.४६ ॥ २. ऋग्वेदः १०.१२९ ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132