________________
अहिंसा
अन
जैनदर्शनपरिचय: मूललेखकः (हिन्यां) पं. श्रीदलसुखमालवणिया
अनुवादक: मुनिकल्याणकीर्तिविजयः
परस्पर - सहयोग
तत्त्वविषयिकी नानाविधा जिज्ञासा तत्समाधानकरणं च नानाप्रकारेणेत्ययं व्यवस्थाक्रम आप्राच्यकालाद् वरीवति स्म । एतस्य साक्ष्यं वेदा उपनिषदः - परकालीनं च समस्तं दार्शनिकं साहित्यं प्रददते ।
ऋग्वेदे दीर्घतमा ऋषिविश्वस्य स्वरूपं मूलकारणं च जिज्ञासन् प्रश्नयति यत्- 'को जानाति कथमिदं विश्वमुत्पन्नम् ? नाऽहं जानामि किन्तु तत्समाधानार्थं यत्र तत्र विचरामि तदा नाना वचनैः सत्यदर्शनं भवति' । प्रान्ते स वदति यत् - 'एकं सत् विप्रा बहुधा वदन्ति' । अर्थात् सत्तत्त्वं त्वेकमेव किन्तु विद्वांसस्तत्
बहुधा वर्णयन्ति, एकस्यैव तत्त्वस्य विषये नानाविधा वचनप्रयोगा दृश्यन्ते इत्याशयः । न ऋषेरिदं वचनं मनुष्यस्वभावस्य समन्वयशीलतामेव स्पष्टतया बोधयति । * * एषैव समन्वयशीलता शास्त्रीयरूपेण जैनदर्शने स्याद्वादतयाऽनेकान्तवादतया वा ( परिणताऽस्ति । नासदीयेसूक्तस्यर्षिर्यदा जगतो मूलकारणरूपं परमतत्त्वं - न सत् -
नाऽप्यसत् - कथयति तदा न सोऽज्ञानी संशयवादी वा, किन्तु तत्पार्श्वे तादृशाः
शब्दा न विद्यन्ते यैः परमतत्त्वं प्रकाशितं भवेत् । वस्तुतस्तु शब्दे तावती शक्तिरेव * नाऽस्ति यया परमतत्त्वं प्रकाश्येत । अत एव ऋषिणोक्तं – 'तदा सदपि नाऽऽसीत् ॥ • असदपि च नैव' । शब्दशक्तेर्मर्यादायाः स्वीकारेणैव स्याद्वादस्य तदस्वीकारेण - चैवैकान्तवादानां जन्म भवति ।
अस्तु, प्रकृतं प्रस्तुमः । विश्वस्य मूलकारणं किम् ? सद् वाऽसद् वा तत् ? (0.3 यदि सत्, तदा पुरुषः पुरुषतरं वा तत् ? पुरुषतरं च जल-वाय्वग्न्याकाशादिभ्यः कतमं तत् ? - इत्यादीनां प्रश्नानामुत्तरमुपनिषदामृषिभिः स्वस्वप्रतिभया दत्त्वा बहवो मतवादा उपस्थापिताः सन्ति । १. ऋग्वेदः १.१६४.४, १.६४.३७, १.१६४.४६ ॥ २. ऋग्वेदः १०.१२९ ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org