SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ माता संस्कृतभावानुवादः डॉ. वासुदेव वि. पाठक 'वागर्थ' अहं माता । सूक्ष्मातिसूक्ष्मायाः परमाप्रकृत्याः अनुभवगोचरं स्थूलं रूपं मम । प्रीत्या कथयन्ति सर्वे माम् - 'धरा' 'वात्सल्य-धारा' || धारयामि वत्सान् शुभाशुभाश्च; नास्ति कोऽपि भेदभावो मे मनसि, प्रीत्या पोषयामि प्रतिकणम् ।। ?' G 3. यद्यपि, मम प्रीत्या पुष्टास्सर्वे, पादाघातेन ममोपर्येव प्रचलन्ति सर्वे ॥ AR जानामि, ते बालकाः मातुः मनसा सरसाः, सहजभावतः बालाः मनसा तु ते सरलाः ॥ ३५४, सरस्वतीनगर, अमदावाद-१५ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy