________________
माता
संस्कृतभावानुवादः डॉ. वासुदेव वि. पाठक 'वागर्थ'
अहं माता । सूक्ष्मातिसूक्ष्मायाः परमाप्रकृत्याः अनुभवगोचरं स्थूलं रूपं मम ।
प्रीत्या कथयन्ति सर्वे माम् - 'धरा' 'वात्सल्य-धारा' ||
धारयामि वत्सान् शुभाशुभाश्च; नास्ति कोऽपि भेदभावो मे मनसि, प्रीत्या पोषयामि प्रतिकणम् ।।
?'
G
3.
यद्यपि, मम प्रीत्या पुष्टास्सर्वे, पादाघातेन ममोपर्येव प्रचलन्ति सर्वे ॥
AR
जानामि, ते बालकाः मातुः मनसा सरसाः, सहजभावतः बालाः मनसा तु ते सरलाः ॥
३५४, सरस्वतीनगर, अमदावाद-१५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org