________________
तत्र केचनाऽसत्कारणवादिनः सन्ति, केचित् तु 'सत्कारणवादिनः सन्ति । किन्तु तेषामपि नाऽस्त्यैकमत्यम् । इदं साधर्म्यं त्ववश्यमस्ति यत् - विश्वस्य 3 मूलकारणत्वेन तेषामात्मा पुरुषो वा सम्मतो नाऽस्ति ।।
___ एतद्विपरीततया केचनर्षयो- 'जडतत्त्वेभ्यो विश्वं नोत्पत्तुं शक्यमतस्तदुत्पत्तेमूलकारणतया चेतनतत्त्वेन भवितव्य'मिति मन्यन्ते । तच्च चेतनतत्त्वं किम् ? इति ।
विषयेऽपि बहवो मतवादा दृश्यन्ते । तत्र च मुख्यतयाऽऽत्मवाद एव राजते । . १ यतोऽन्येषु बहुषु वादेषु सत्स्वपि यो वादः सन्तानानि यावच्चिरेण संस्थितो
यश्चोपनिषदां वैशिष्ट्यं मतः स त्वात्मवाद एव । उपनिषदामृषयोऽपि प्रान्ते - 5 'विश्वस्य मूलकारणं परमतत्त्वं वाऽऽत्मैवे'ति निष्कर्ष प्राप्ताः । ऋषीणामेतादृशं पक्षपातं लक्ष्यीकृत्यैवैवं कथ्यते यत् - 'उपनिषदां तात्पर्यमात्मवादे ब्रह्मवादे वाऽस्ती'ति । तच्च परमतत्त्वमात्मानं ब्रह्म वार्षयो नित्यं शाश्वतं सनातनमजन्यं ध्रुवं च मन्यन्ते । . एनमेवाऽऽत्मतत्त्वं ब्रह्मतत्त्वं वा जगत उपादानकारणतया निमित्तकारणतयाऽधिष्ठानतया वा प्रकल्प्य दार्शनिकैः केवलाद्वैतवादो, विशिष्टाद्वैतवादो, द्वैताद्वैतवादः शद्धाद्वैतवादश्चोपस्थापिताः सन्ति । समेषामप्येतेषां वादानामनुकूलवचनान्युपनिषत्सूपलभ्यन्तेऽतः सर्वेषामप्येषां वादानां बीजमुपनिषद एवेत्यत्र नाऽस्ति संशयः । यद्यप्युपनिषत्कालीनाः केचन द्रष्टारो महाभूतान्येवाऽऽत्मन उद्भव-लय-स्थानानीत्य
मन्यन्त किन्त्वात्मवादस्य प्रचण्डप्रवाहे तेषां मतं प्रायशो विलीनम् । M प्राचीनोपनिषदां कालो विद्वद्भिः ई.पूर्वं १२०० तः ई.पूर्वं ६०० यावन्निर्णीतो- ' * ऽस्ति । कालोऽयं भगवतो महावीराद् बुद्धाच्चाऽपि प्राक्तनः । अत इदं वक्तुं शक्यं
यदेतयोर्महापुरुषयोः पूर्वतनी भारतीयदर्शनस्य परिस्थितिं ज्ञातुमुपनिषद एवोत्तमं ।
र
Sex
* ३. असद् वा इदमग्र आसीत् । ततो वै सदजायत । तैत्तिरीयोपनिषत् २.७ ॥ नैवेह
किञ्चनाऽग्र आसीन्मृत्युनैवेदमावृतमासीत् । बृहहदारण्यकोपनिषत् १.२.१ ॥ आदित्यो । ब्रह्मेत्यादेशः । तस्योपख्यानम् । असदेवेदमग्र आसीत् । तत् सदासीत् । तत् समभवत् ।
तदाऽण्डं निरवर्तत । छान्दोग्योपनिषत् ३.१९.१. ।। W४. सदेव सोम्येदमग्र आसीदेकमेवाऽद्वितीयम् । (इत्यादि--) छान्दोग्योपनिषत् ६.२ ॥
। ५. बृहदा० ५.५.१ । छान्दो० ४.३. । कठोपनिषत् २.५.९. । छान्दो० १.९.१., १.११.५, HP ४.३.३., ७.१२.१. ॥
६-७. Constructive Survey of Upanishadas by Prof. Ranade.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org