Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सारं तु भगवता महावीरेण किञ्चिन्नूतनं तत्त्वदर्शनं नैवोपदिष्टं किन्तु ततोऽपि सार्धद्विशतवर्षेभ्यः पूर्वं सञ्जातस्य पार्श्वनाथभगवतस्तत्त्वविचार एवोपदिष्टोऽस्ति । ,
यद्यपि पार्श्वनाथसम्मत आचारो भगवता महावीरेण किञ्चिदिव परावर्तित इति तु मर जैनागमैर्ज्ञायते, तथाऽपि पार्श्वनाथोपदिष्ट तत्त्वज्ञानात् तस्य कोऽपि मतभेदः कुत्राऽपि
न दृश्यते । अत इदमवश्यं वक्तुं शक्यं यद् जैनतत्त्वविचारस्य मूलानि भगवतः * पार्श्वनाथस्य समयं यावत् त्वश्यं पुराणानि ।
यद्यपि जैनानुश्रुत्यनुसारं तु भगवता पार्श्वनाथेन स्वस्मात् पूर्वं सञ्जातस्य । श्रीकृष्णसमकालीनस्याऽरिष्टनेमिभगवतः परम्परैव स्वीकृताऽऽसीत्, अरिष्टनेमिना च ततोऽपि पूर्वं सञ्जातस्य नमिनाथस्य । एवं पूर्वं पूर्वतनं च विचारयता प्रथमं 3 तीर्थकरं श्रीऋषभदेवं यावदस्या मूलानि प्राप्यन्ते । तदनुसारं च वेदोपनिषदां
समस्तानामपि मूलस्रोत ऋषभदेवप्रणीतजैनतत्त्वविचार एवाऽस्ति । तथाऽप्येतज्जै- नानुश्रुतेः प्रामाण्यमैतिहासिकदृष्ट्या साधयितुं न शक्यम् । एवं सत्यपि जैनतत्त्वविचारस्य प्राचीनत्वं त निस्सन्दिग्धमेव ।
किञ्च, उपनिषत्सु यथाऽन्यदर्शनशास्त्राणां बीजानि प्राप्यन्ते तथा जैनतत्त्व- विचारस्य बीजानि नैव प्राप्यन्ते । अतः स विचारो यथा प्राचीनस्तथा स्वतन्त्रोऽपि। -
आगमेषु कर्मविचारस्य व्यवस्था, मार्गणा गुणस्थानानि चाऽऽश्रित्य विचारणं,
जीवानां गत्यागत्योर्विचारः, लोकव्यवस्थायास्तद्रचनायाश्च विचारः, परमाणुपुद्गलानां Vतद्वर्गणानां पुद्गलस्कन्धानां च विचारः, षड्द्रव्याणां नवतत्त्वानां च व्यवस्थितं M- निरूपणं विलोक्याऽवश्यं वक्तुं शक्यते यत्-जैनतत्त्वविचारधारा हि भगवतो
महावीरादपि पूर्वतनानां नैकवंश्यानां परिश्रमस्य सुफलम् । एवं चाऽस्या विचारधाराया उपनिषत्प्रतिपादितनैकमतेभ्यः पार्थक्यं स्वातन्त्र्यं च स्वयंसिद्धमेव ।
__एतावता भूमिका सञ्जाता । अधुना तु जैनदर्शनस्य मुख्यसिद्धान्तस्य-1अनेकान्तवादस्य स्याद्वादस्य वा परिचयस्य प्रस्तावः । तं च वयमागामिन्यां शाखायां विचारयिष्यामः । इति ।
(पं. श्रीदलसुखमालवणिया-सम्पादिताया न्यायावतारवार्तिक-वृत्तेः प्रास्ताविकादनूदितोऽयं लेखः ।।)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132