Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
DN
पत्रम्
नमो नमः श्रीगुरुनेमिसूरये ॥
मुनिधर्मकीर्तिविजयः
MCDos
आत्मीयबन्धो !
चेतन ! धर्मलाभोऽस्तु । वयं सर्वे कुशलाः स्मः । भवतां सर्वेषां कुशलं कामये ।
साम्प्रतं सप्तत्यधिकैः श्रमण-श्रमणीभिस्तथा द्विशताधिकैः पदयात्रिभिः सह कर्णावतीनगरतः पादलिप्त(पालिताणा)पुरं वयं सर्वेऽप्यागतवन्तः । तत्र विभिन्नस्वभावानां जनानां समागमो जातः । तदाऽन्येषां सम्पर्केणाऽस्माकं स्वभावे जीवने
च परिवर्तनं भवतीति मम प्रतिभाति, तद्विषये किञ्चिद् लिलेखिषुरहम् ।। Q. अस्माकं समीपे सम्पर्के च कीदृशा जना वसन्ति तदुपरि जीवनस्य विकासो
ऽवलम्बते । अथवा यो जीव आत्मोत्थानमभिलषति स स्वकीयपरिसरे तादृशानेव जीवान् प्रवेशयति - ये जीवा न केवलं बुद्धिमन्तोऽपि तु विवेकिनः स्युः, न केवलं । रूपवन्तोऽपि तु सदाचारिणः स्युः, न च धनिका अपि तु सद्गुणिनः स्युरिति ।' एवं भवता कैः कैः सह मैत्री क्रियते, कीदृररीत्या व्यवहारः क्रियते, मित्रवर्तुले वार्तालापे च कीदृशी भाषोच्यते इत्येतानि जीवनविकासस्याऽङ्गानि सन्ति । तत एव 'यादृशः सङ्गस्तादृशो रङ्ग' इति जनोक्तिरपि प्रवर्तते । १४४४ ग्रन्थप्रणेतृभिः पूज्यपादश्रीहरिभद्रसूरीश्वरैः कथितम्
'जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं संवसंता तिला वि तग्गंधिया हुंति ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०४) 20 त्वया सुशीलानां सज्जनानां चैव समागमः करणीयः । दुःशीलेभ्यस्तु दूरत एव नमस्कारः करणीयः । यतस्तेषां प्रतिच्छायाऽस्माकं स्वभावे जीवने चाऽऽगच्छत्येव । गर्दभैः सह वसन्नश्वः पादप्रहारं शिक्षत्येव ।
SOO.
6°१. यो यादृशेन मैत्री करोति अचिरेण तादृशो भवति ।
कुसुमैः संवसन्तस्तिला अपि तद्गन्धिका भवन्ति ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132