________________
DN
पत्रम्
नमो नमः श्रीगुरुनेमिसूरये ॥
मुनिधर्मकीर्तिविजयः
MCDos
आत्मीयबन्धो !
चेतन ! धर्मलाभोऽस्तु । वयं सर्वे कुशलाः स्मः । भवतां सर्वेषां कुशलं कामये ।
साम्प्रतं सप्तत्यधिकैः श्रमण-श्रमणीभिस्तथा द्विशताधिकैः पदयात्रिभिः सह कर्णावतीनगरतः पादलिप्त(पालिताणा)पुरं वयं सर्वेऽप्यागतवन्तः । तत्र विभिन्नस्वभावानां जनानां समागमो जातः । तदाऽन्येषां सम्पर्केणाऽस्माकं स्वभावे जीवने
च परिवर्तनं भवतीति मम प्रतिभाति, तद्विषये किञ्चिद् लिलेखिषुरहम् ।। Q. अस्माकं समीपे सम्पर्के च कीदृशा जना वसन्ति तदुपरि जीवनस्य विकासो
ऽवलम्बते । अथवा यो जीव आत्मोत्थानमभिलषति स स्वकीयपरिसरे तादृशानेव जीवान् प्रवेशयति - ये जीवा न केवलं बुद्धिमन्तोऽपि तु विवेकिनः स्युः, न केवलं । रूपवन्तोऽपि तु सदाचारिणः स्युः, न च धनिका अपि तु सद्गुणिनः स्युरिति ।' एवं भवता कैः कैः सह मैत्री क्रियते, कीदृररीत्या व्यवहारः क्रियते, मित्रवर्तुले वार्तालापे च कीदृशी भाषोच्यते इत्येतानि जीवनविकासस्याऽङ्गानि सन्ति । तत एव 'यादृशः सङ्गस्तादृशो रङ्ग' इति जनोक्तिरपि प्रवर्तते । १४४४ ग्रन्थप्रणेतृभिः पूज्यपादश्रीहरिभद्रसूरीश्वरैः कथितम्
'जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं संवसंता तिला वि तग्गंधिया हुंति ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०४) 20 त्वया सुशीलानां सज्जनानां चैव समागमः करणीयः । दुःशीलेभ्यस्तु दूरत एव नमस्कारः करणीयः । यतस्तेषां प्रतिच्छायाऽस्माकं स्वभावे जीवने चाऽऽगच्छत्येव । गर्दभैः सह वसन्नश्वः पादप्रहारं शिक्षत्येव ।
SOO.
6°१. यो यादृशेन मैत्री करोति अचिरेण तादृशो भवति ।
कुसुमैः संवसन्तस्तिला अपि तद्गन्धिका भवन्ति ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org