Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ 5 पदश्रमश्रान्तसीमन्तिनीघनधर्मजलगल सृणरसप्रसाधितसंमार्जनाः, सेनाङ्गनास्तनक्षोभविभ्रश्यन्-मुक्ताभरणमणिरचितरङ्गवलयाः, पुरोपवनदेवताप्रकीर्णकुसुमो पहाराः समजनिषत सभाकुट्टिमादपि मनोहराः प्रयाणमार्गाः" । | ८ ओजस्समासभूयस्त्वमेतद् गद्यस्य जीवितमिति लाक्षणिका वदन्ति । 5 । ओजस्वतीमिववाचं प्रसन्नामपि रचयितुं सोमदेवः समर्थ एव । उदाहरणम् - 6 "अहो, क्वेयं न खल चित्तस्य वचनगोचरतातिचारिणी पुरस्तात् सन्ध्याजघनस्येव रागकलुषता । क्व चेदानी क्षारजलधौतस्य वसनस्येव निर्मलभावः । क्व - तादृशं पाशपतितस्य पक्षिण इव चक्षुषश्चापलम् । क्व चेदानी कुलिशकीलितस्येव ८ निश्चलभावः । हतविधे, किमपरः कोऽपि न तवाऽस्ति वधोपायो येनैवमुपप्रलोभ्य रे | प्राणिनः संहरति" इत्यादि । सोमदेवो न केवले स्याद्वादसिद्धान्ते विचक्षणः, अपि तु सकलेषु भारतीयेषु ए ज दर्शनेषु । षष्ठाश्वासे तस्य सर्वतन्त्रस्वतन्त्रतां प्रत्यक्षीकुर्मः । दृश्यतामयं भाग:व "सकलनिष्कलाप्तप्राप्तमन्त्रतन्त्रापेक्षदीक्षालक्षणात् श्रद्धामात्रानुसरणान् मोक्षय 5 इति सैद्धान्तवैशेषिकाः । द्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषाभावाभिधानानां - पदार्थानां साधर्म्यवैधावबोधतन्त्राद् ज्ञानमात्रादिति तार्किकवैशेषिकाः । त्रिकाल८ भस्मोद्धूलनेज्यागडुकप्रदानाप्रदक्षिणीकारणात्मविडम्बनादिक्रियाकाण्डमात्राधिष्ठानादनु- 5 जष्ठानादिति पाशुपताः । सर्वेषु पेयापेयभक्ष्याभक्ष्यादिषु निःशङ्कचित्ताद् वृत्तादिति जन कुलाचार्यकाः । तथा च त्रिकमतोक्तिः 'मदिरामोदमेदुरवदनस्तरसरसप्रसन्नहृदयः सव्यपार्श्वविनिवेशितशक्तिः शक्तिमुद्रासनधरः स्वयम् उमामहेश्वरायमाणः कृष्णया सर्वाणीश्वरमाराधयेत्' इति । प्रकृतिपुरुषविवेकमतेः ख्यातेः इति सांख्याः । नैरात्म्यादिनिवेदितसम्भावनातो भावनातः इति दशबलशिष्याः । अङ्गराञ्जनादिवत् Sne स्वभावादेव कालुष्योत्कर्षप्रवृत्तस्य चित्तस्य कुतश्चिद् विशुद्धचित्तवृत्तेः इति . जैमिनीयाः । सति धर्मिणि धर्माश्चिन्त्यन्ते । ततः परलोकिनोऽभावात् परलोकाभावे कस्याऽसौ मोक्षः इति समवाप्तसमस्तनास्तिकाधिपत्या बार्हस्पत्याः । परमजब्रह्मदर्शनवशादशेषभेदसंवेदनाविद्याविनाशाद् इति वेदान्तवादिनः । "नैवान्तस्तत्त्वमस्तीह न बहिस्तत्त्वमञ्जसा । विचारगोचरातीतेः शून्यता श्रेयसी ततः ।। 07 इति पश्यतोहराः प्रकाशितशून्यतैकान्ततिमिराः शाक्यविशेषाः । तथा ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवसंख्यावसराणामात्मगुणानाम् hi अत्यन्तोन्मुक्तिर्मुक्तिः इति काणादाः । तदुक्तम् बिहार ४८ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132