Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इइइइइइइइइइइइदा
गजेषु सोमदेवस्य महानभिमान इति भाति । तान् बहधा प्रशंसति यशस्तिलके नसः । हृद्यं पद्यमेकमेव अत्रोदाहरामः ।
बलेन कायेन जवेन कर्मणा परैरतुल्याः परमेण चाऽऽयुषा । महीभुजां भाग्यबलान्महीतले
कृतावतारास्त्रिदिवान्मतङ्गजाः ।। हयस्याऽपि विषये तस्य प्रशंसाऽवधार्यताम
जयः करे तस्य रणेषु राज्ञः बाले परं वर्षति वासवञ्च । धर्मार्थकामाभ्युदयः प्रजानाम्
एकोऽपि यस्याऽस्ति हयः प्रशस्तः ।। यद्यपि यशस्तिलकस्य परमोद्देशो वैराग्यबोधनं, तथाऽपि पूर्वपक्षत्वेन तत्र तत्र शृङ्गारो वर्ण्यते । तत्र सोमदेवस्य सामर्थ्य न न्यूनम् । शृङ्गारमपि रसस्यन्दितया वर्णयितुं स समर्थः । उदाहरणम्
उक्ता वक्ति न किञ्चिदुत्तरमियं नाऽलोकिताऽऽलोकते शय्यायां विहितागमा च विवशश्वासोल्बणं वेपते । नर्मालापविधौ सकोपहृदया गन्तुं पुनर्वाञ्छति प्रीति कस्य तथाऽपि नो वितनुते बाला नवे सङ्गमे ।। विदलदलकवासे लोललीलावतंसे नदनयनविलासे मन्मनालापहासे । क्षितिरमण तव स्यात् स्फारशृङ्गारलास्ये
सरभसमबलास्ये कामकेलीरहस्ये ।। इत्यादि । एवं करुणादीनामपि रसानां वर्णनायामुत्कर्षं साधयति सोमदेवसूरिः। 5 चम्मूं रचयता कविना पद्य इव गद्येऽपि प्रावीण्यं दर्शनीयम् । गद्यं कवीनां निकषं
वदन्ति । सोमदेवस्य नैपुण्यं गद्यस्य वाक्ये वाक्ये गोचरीभवति । तस्य पदसम्पत्तिः ८ प्रकामं शोभते सर्वत्र । एकमुदाहरणम्
"पुनः करिकदलिकानिकरनिरस्तातपप्रसराः, परस्परमिलत्पताकापटप्रतानविहितवितानाडम्बराः, ससंरम्भसंचरद्रथकट्योड्डमरपांसवः, करटिकटस्यन्दमानन मदजलजनितकर्दमाः, तुरगवेगखरखुरक्षोदनिबिडभूमयः, करभक्रमसम्पातमसृणतलाः,
SEALEDESALESALESALESALEnths
४७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132