Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
เSS,,
। 5
अष्टावकनाम्नि हस्तिपकेऽनुरक्ता । कदाचिद् रात्रौ पति शयानं मत्वा राज्ञी अमृतमतिः जारमष्टावकं द्रष्टुं गच्छति । तामनुगच्छन् राजा तस्याः अष्टावक्रेन मिलनं पश्यति । क्षुब्धमुदासीनं परेधुस्तं तन्माता कारणं पृच्छति । तत्र कारणं दुःस्वप्नदर्शनमिति राजा वदति । दुःस्वप्नशान्त्यै बलिं प्रदातुं प्रेरयति माता । यशोधरे अनभ्युपगच्छति पिष्टकुक्कुटं बलीकर्तुं माता तस्याऽङ्गीकारं प्राप्नोति । पिष्टकुक्कुटमेव पक्त्वा तत्र विषमिश्रणं कृत्वा अमृतमतिः पत्ये तन्मात्रे च व परिवेषयति । तद्भुक्त्वा तौ म्रियते । पुनः षट्सु जन्मसु नानापशुयोनिषु जायते। सप्तमे जन्मनि तौ मानवौ भवतः । यशोधरो भ्राता, पूर्वजन्मनि तन्माता चन्द्रमति: तस्य स्वसा । तौ सुदत्ताख्यस्य मुनेः प्रबोधनात् पूर्वजन्मवृत्तान्तान् ज्ञात्वा वैराग्यशालिनौ भवतः, भिक्षाव्रतेन चरतः । तदेव कुमारयुगलं मारिदत्तसम्मुखेऽस्ति । एवं कथायां निरूपितायां तत्र सूरिः सुदत्तः स्वयं बुध्वाऽऽगतः । राजा मारिदत्तोः ज (मारदत्तः) भगवन्तं सुदत्तं धर्मस्वरूपं वक्तुं प्रार्थयत । तेन सकलधर्माः सर्वाणि - बच दर्शनान्युपदिष्टानि । जैनधर्मस्य श्रेष्ठत्वं तथा अहिंसायाः पारम्यं च स उपदिदेश।
5 राजा चाऽन्ये च धर्मदीक्षां स्वीकुर्वन्ति । In? एषा कथा मनोज्ञतया सविस्तरं न्यरूपि सोमदेवसूरिणा । अष्टावाश्वासास्सन्ति ।
८ यशस्तिलके । चम्पूमहाकाव्यमिति वक्तुमुचितमिदम् । नानाशास्त्रपारावारपारीणः । 0 श्रुतसागरमुनिरस्य व्याख्यां रचयामास । एतां व्याख्यां विना सोमदेवाभिप्रायाणां
ज्ञानं दुर्लभं भवति । सर्वेषां शास्त्राणां रहस्यानि यशस्तिलके समुद्घाटितानि दृश्यन्ते । कवित्वस्य वैदुष्यस्य सहृदयत्वस्य च निकषायते काव्यमिदम् ।
यशस्तिलकचम्पूः सुभाषितरत्नानां खनिः । सर्वेषु विषयेषु सोमदेवस्य । सूक्तयः पीयूषायन्ते । तत्र द्वित्राणि उदाहरामोऽत्र । सेवावृत्तेविषये तावत्
सत्यं दूरे विहरति समं साधुभावेन पुंसां धर्मश्चित्तात् सह करुणया याति देशान्तराणि । पापं शापादिव च तनुते नीचवृत्तेन सार्धं सेवावृत्तेः परमिह परं पातकं नास्ति किञ्चित् ।। सौजन्यमैत्रीकरुणामणीनां व्ययं न चेद् भृत्यजनः करोति । फलं महीशादपि नैव तस्य यतोऽर्थमेवाऽर्थनिमित्तमाहुः ॥
,,,3
४५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132