Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
[
,
इइइइइइइइड,
,
इति । काव्यविषये यशस्तिलकस्याऽऽदौ सोमदेवसरिणा कुतो विमर्शः पण्डितानामवलोकनमर्हति । यथा
वागर्थः कविसामर्थ्यं त्रयं तत्र द्वयं समम् । सर्वेषामेव वक्तृणां तृतीयं भिन्नशक्तिकम् ।। दुर्जनानां विनोदाय बुधानां मतिजन्मने । मध्यस्थानां न मौनाय मन्ये काव्यमिदं भवेत् ।। त एव कवयो लोके येषां वचनगोचरः ।
सपूर्वोऽपूर्वतामर्थो यात्यपूर्वः सपूर्वताम् ।। इति । काव्यमीमांसापद्धति सम्यग जानानः सोमदेवो वक्ति
न चैकान्तेन वक्रोक्तिः स्वभावाख्यानमेव वा ।
बुधानां प्रीतये किन्तु द्वयं कान्ताजनेष्विव । एवं चाऽस्य काव्ये वक्रोक्तिस्वभावोक्ती मिलिते भवत इति ज्ञातव्यम् अस्याऽन्यदपि पद्यं लोकप्रियं सभाषितमस्ति ।
निःसारस्य पदार्थस्य प्रायेणाऽऽडम्बरो महान् ।
न हि स्वर्णे ध्वनिस्तादृक् यादृक् कंसे प्रजायते ।। कवितां प्रति व्याजस्तुत्या सोमदेवेनेत्थं कथ्यते
निद्रां विदूरयसि शास्त्ररसं रुणत्सि सर्वेन्द्रियार्थमसमर्थविधि विधत्से । चेतश्च विभ्रमयसे कविते पिशाचि
लोकस्तथाऽपि सुकृती त्वदनुग्रहेण ॥ इति । अस्याः चम्प्वाः कथा तु लोकप्रसिद्धा । अमृतमतियशोधरयोः कथां को न, जानाति ? बहवः कवयो नानाभाषासु कथामिमामाश्रित्य काव्यानि बबन्धुः । च संक्षेपेणैवं ज्ञातुं शक्यते ।
यौधयाख्यं जनपदं मारिदत्तो नाम राजा पालयति स्म । स्वर्गाशया सः कदाचित् चण्डमा देव्यै पशून् नरयुग्मं च बलिरूपेणाऽर्पयितुमिच्छति । तत्परिजनाः तदर्थं मुनिकुमारयुगलं चण्डमारीनिलयमानयन्ति । राजा तयोः कुलं जन्मदेशं चरण पृच्छति । मुनिकुमारस्तदा स्ववृत्तान्तं वर्णयति । अवन्तयो नाम जनपदः । तत्र यशोधरो नाम राजा । तस्य सुन्दरी भार्या अमृतमतिः । सत्यपि मदनसदृशे भर्तरि -
,
, , ,
,
,
५४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132