Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ Jain Education International 2010_04 मोक्षसंसारा न सम्भवन्तीति ते प्रकृतेरेवेति मन्यन्ते कापिलाः । पुरुषे तु विवेकाग्रहादुपचरिता एव - भृत्यगतजयपराजययोः स्वामिन्युपचारवत् । पञ्चविंशतितत्त्वज्ञानमेकमेव मुक्तौ कारणमिति साङ्ख्यानां मतिः । २ बौद्धाः अत्र मतचतुष्टयम् १. नैरात्म्यभावनातो ज्ञानसन्तानोच्छेदो मुक्तिः - सौत्रान्तिकाः । २. शून्यतादृष्टितः क्लेशादिदोषदूषितचित्तसन्ततिविच्छेदो मुक्ति- माध्यमिकाः । ३. भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसन्तानं मुक्ति: - यौगाचाराः । ४. रागादिज्ञानसन्तानवासनोच्छेदो मुक्ति:- वैभाषिकाः । बौद्धमते मुक्तावात्मस्थितिर्निर्वातप्रदीपसदृशी भवति । इतरेषां केषाञ्चिन्मतानि आनन्दमयपरमात्मनि जीवात्मलयो मोक्षः त्रिदण्डिनः । आत्महानं मुक्तिः - चार्वाकाः । स्वातन्त्र्यं मुक्ति: - केचित् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः - तौतातिताः । अक्षयशरीरादिलाभो मुक्ति:- वैष्णवाः कापालिकाश्च । (पृष्ठ ५७स्थानि नाना-मुक्तिसम्बन्धि - मतान्यपि द्रष्टव्यानि ।) अथ जैनदर्शनसत्कमुक्तिस्वरूपं सप्रपञ्चं निरूप्यते । - ९. तस्मान्न बध्यते नैव मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ - साङ्ख्यकारिका २. हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥ साङ्ख्यकारिका माठरवृत्तिः ३. दीपो यथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ ४२ (क्रमश:) For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132