SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [ , इइइइइइइइड, , इति । काव्यविषये यशस्तिलकस्याऽऽदौ सोमदेवसरिणा कुतो विमर्शः पण्डितानामवलोकनमर्हति । यथा वागर्थः कविसामर्थ्यं त्रयं तत्र द्वयं समम् । सर्वेषामेव वक्तृणां तृतीयं भिन्नशक्तिकम् ।। दुर्जनानां विनोदाय बुधानां मतिजन्मने । मध्यस्थानां न मौनाय मन्ये काव्यमिदं भवेत् ।। त एव कवयो लोके येषां वचनगोचरः । सपूर्वोऽपूर्वतामर्थो यात्यपूर्वः सपूर्वताम् ।। इति । काव्यमीमांसापद्धति सम्यग जानानः सोमदेवो वक्ति न चैकान्तेन वक्रोक्तिः स्वभावाख्यानमेव वा । बुधानां प्रीतये किन्तु द्वयं कान्ताजनेष्विव । एवं चाऽस्य काव्ये वक्रोक्तिस्वभावोक्ती मिलिते भवत इति ज्ञातव्यम् अस्याऽन्यदपि पद्यं लोकप्रियं सभाषितमस्ति । निःसारस्य पदार्थस्य प्रायेणाऽऽडम्बरो महान् । न हि स्वर्णे ध्वनिस्तादृक् यादृक् कंसे प्रजायते ।। कवितां प्रति व्याजस्तुत्या सोमदेवेनेत्थं कथ्यते निद्रां विदूरयसि शास्त्ररसं रुणत्सि सर्वेन्द्रियार्थमसमर्थविधि विधत्से । चेतश्च विभ्रमयसे कविते पिशाचि लोकस्तथाऽपि सुकृती त्वदनुग्रहेण ॥ इति । अस्याः चम्प्वाः कथा तु लोकप्रसिद्धा । अमृतमतियशोधरयोः कथां को न, जानाति ? बहवः कवयो नानाभाषासु कथामिमामाश्रित्य काव्यानि बबन्धुः । च संक्षेपेणैवं ज्ञातुं शक्यते । यौधयाख्यं जनपदं मारिदत्तो नाम राजा पालयति स्म । स्वर्गाशया सः कदाचित् चण्डमा देव्यै पशून् नरयुग्मं च बलिरूपेणाऽर्पयितुमिच्छति । तत्परिजनाः तदर्थं मुनिकुमारयुगलं चण्डमारीनिलयमानयन्ति । राजा तयोः कुलं जन्मदेशं चरण पृच्छति । मुनिकुमारस्तदा स्ववृत्तान्तं वर्णयति । अवन्तयो नाम जनपदः । तत्र यशोधरो नाम राजा । तस्य सुन्दरी भार्या अमृतमतिः । सत्यपि मदनसदृशे भर्तरि - , , , , , , ५४ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy