________________
เSS,,
। 5
अष्टावकनाम्नि हस्तिपकेऽनुरक्ता । कदाचिद् रात्रौ पति शयानं मत्वा राज्ञी अमृतमतिः जारमष्टावकं द्रष्टुं गच्छति । तामनुगच्छन् राजा तस्याः अष्टावक्रेन मिलनं पश्यति । क्षुब्धमुदासीनं परेधुस्तं तन्माता कारणं पृच्छति । तत्र कारणं दुःस्वप्नदर्शनमिति राजा वदति । दुःस्वप्नशान्त्यै बलिं प्रदातुं प्रेरयति माता । यशोधरे अनभ्युपगच्छति पिष्टकुक्कुटं बलीकर्तुं माता तस्याऽङ्गीकारं प्राप्नोति । पिष्टकुक्कुटमेव पक्त्वा तत्र विषमिश्रणं कृत्वा अमृतमतिः पत्ये तन्मात्रे च व परिवेषयति । तद्भुक्त्वा तौ म्रियते । पुनः षट्सु जन्मसु नानापशुयोनिषु जायते। सप्तमे जन्मनि तौ मानवौ भवतः । यशोधरो भ्राता, पूर्वजन्मनि तन्माता चन्द्रमति: तस्य स्वसा । तौ सुदत्ताख्यस्य मुनेः प्रबोधनात् पूर्वजन्मवृत्तान्तान् ज्ञात्वा वैराग्यशालिनौ भवतः, भिक्षाव्रतेन चरतः । तदेव कुमारयुगलं मारिदत्तसम्मुखेऽस्ति । एवं कथायां निरूपितायां तत्र सूरिः सुदत्तः स्वयं बुध्वाऽऽगतः । राजा मारिदत्तोः ज (मारदत्तः) भगवन्तं सुदत्तं धर्मस्वरूपं वक्तुं प्रार्थयत । तेन सकलधर्माः सर्वाणि - बच दर्शनान्युपदिष्टानि । जैनधर्मस्य श्रेष्ठत्वं तथा अहिंसायाः पारम्यं च स उपदिदेश।
5 राजा चाऽन्ये च धर्मदीक्षां स्वीकुर्वन्ति । In? एषा कथा मनोज्ञतया सविस्तरं न्यरूपि सोमदेवसूरिणा । अष्टावाश्वासास्सन्ति ।
८ यशस्तिलके । चम्पूमहाकाव्यमिति वक्तुमुचितमिदम् । नानाशास्त्रपारावारपारीणः । 0 श्रुतसागरमुनिरस्य व्याख्यां रचयामास । एतां व्याख्यां विना सोमदेवाभिप्रायाणां
ज्ञानं दुर्लभं भवति । सर्वेषां शास्त्राणां रहस्यानि यशस्तिलके समुद्घाटितानि दृश्यन्ते । कवित्वस्य वैदुष्यस्य सहृदयत्वस्य च निकषायते काव्यमिदम् ।
यशस्तिलकचम्पूः सुभाषितरत्नानां खनिः । सर्वेषु विषयेषु सोमदेवस्य । सूक्तयः पीयूषायन्ते । तत्र द्वित्राणि उदाहरामोऽत्र । सेवावृत्तेविषये तावत्
सत्यं दूरे विहरति समं साधुभावेन पुंसां धर्मश्चित्तात् सह करुणया याति देशान्तराणि । पापं शापादिव च तनुते नीचवृत्तेन सार्धं सेवावृत्तेः परमिह परं पातकं नास्ति किञ्चित् ।। सौजन्यमैत्रीकरुणामणीनां व्ययं न चेद् भृत्यजनः करोति । फलं महीशादपि नैव तस्य यतोऽर्थमेवाऽर्थनिमित्तमाहुः ॥
,,,3
४५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org