________________
था
जब शरीरं यद्यपि हेयं, तथाऽपि रक्षणीयमेव मुक्तिसाधनायेति सेमदेवः सूक्त्यैकया सुष्ठ निरूपयति यथासंसारवार्धेस्तरणैकहेतु
मसारमप्येनमुशन्ति यस्मात् । तस्मान्निरीहैरपि रक्षणीयः
कायः परं मुक्तिलताप्रसूत्यै ॥ | पुरुषश्शक्ततरो वा, स्त्री शक्ततरा वेति विषये सोमदेवः सविमर्शमित्थं वदति
देहायत्ते कर्मण्ययं नरः स्त्रीजनोऽयमिति भवति ।
चित्तायत्ते कर्मण्यधिका नारी तु, मध्यमः पुरुषः ॥ न अनेन पुरुषस्य कायबलं स्यान्नाम, मनोबलं तु स्त्रीणामेवाऽधिकमिति स्पष्टं
ज
25.2
,
,
भवति ।
,
,
( 44444444
LS परोपदेशे सर्वे विद्वांसः, आचरणे तु न केऽपीति लोकनीतिं दृष्टान्तेन सुन्दरेण | स्पष्टीकरोति सोमदेवो यथा
विचक्षणः किन्तु परोपदेशे
न स्वस्य कार्ये सकलोऽपि लोकः । नेत्रं हि दूरेऽपि निरीक्षमाणम्
आत्मावलोके त्वसमर्थमेव ।। गृहस्य शिशव एवाऽलङ्काराः, तैरेव गृहस्य शोभा, सुतजन्मैव नराणां नितान्तं तोषकारणमिति सोमदेवो लोकस्वभावं वर्णयति यथा
तद् गेहं वनमेव यत्र शिशवः खेलन्ति न प्राङ्गणे तेषां जन्म वृथैव लोचनपथं याता न येषां सुताः । तेषामङ्गविलेपनं च नृपते पङ्कोपदेहैस्समं येषां धूलिविधूसरात्मजरजश्चर्या न वक्षःस्थले ॥ लोलालकानि बहलाञ्जनलोचनानि केलिश्रमश्वसितदुर्ललिताधराणि । आलिङ्गनोद्गतवपुःपुलकाः सुतानां चुम्बन्ति ये वदनकानि त एव धन्याः ॥ इति ।
,
,
,
४६
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org