SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ था जब शरीरं यद्यपि हेयं, तथाऽपि रक्षणीयमेव मुक्तिसाधनायेति सेमदेवः सूक्त्यैकया सुष्ठ निरूपयति यथासंसारवार्धेस्तरणैकहेतु मसारमप्येनमुशन्ति यस्मात् । तस्मान्निरीहैरपि रक्षणीयः कायः परं मुक्तिलताप्रसूत्यै ॥ | पुरुषश्शक्ततरो वा, स्त्री शक्ततरा वेति विषये सोमदेवः सविमर्शमित्थं वदति देहायत्ते कर्मण्ययं नरः स्त्रीजनोऽयमिति भवति । चित्तायत्ते कर्मण्यधिका नारी तु, मध्यमः पुरुषः ॥ न अनेन पुरुषस्य कायबलं स्यान्नाम, मनोबलं तु स्त्रीणामेवाऽधिकमिति स्पष्टं ज 25.2 , , भवति । , , ( 44444444 LS परोपदेशे सर्वे विद्वांसः, आचरणे तु न केऽपीति लोकनीतिं दृष्टान्तेन सुन्दरेण | स्पष्टीकरोति सोमदेवो यथा विचक्षणः किन्तु परोपदेशे न स्वस्य कार्ये सकलोऽपि लोकः । नेत्रं हि दूरेऽपि निरीक्षमाणम् आत्मावलोके त्वसमर्थमेव ।। गृहस्य शिशव एवाऽलङ्काराः, तैरेव गृहस्य शोभा, सुतजन्मैव नराणां नितान्तं तोषकारणमिति सोमदेवो लोकस्वभावं वर्णयति यथा तद् गेहं वनमेव यत्र शिशवः खेलन्ति न प्राङ्गणे तेषां जन्म वृथैव लोचनपथं याता न येषां सुताः । तेषामङ्गविलेपनं च नृपते पङ्कोपदेहैस्समं येषां धूलिविधूसरात्मजरजश्चर्या न वक्षःस्थले ॥ लोलालकानि बहलाञ्जनलोचनानि केलिश्रमश्वसितदुर्ललिताधराणि । आलिङ्गनोद्गतवपुःपुलकाः सुतानां चुम्बन्ति ये वदनकानि त एव धन्याः ॥ इति । , , , ४६ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy