________________
5 पदश्रमश्रान्तसीमन्तिनीघनधर्मजलगल सृणरसप्रसाधितसंमार्जनाः, सेनाङ्गनास्तनक्षोभविभ्रश्यन्-मुक्ताभरणमणिरचितरङ्गवलयाः, पुरोपवनदेवताप्रकीर्णकुसुमो
पहाराः समजनिषत सभाकुट्टिमादपि मनोहराः प्रयाणमार्गाः" । | ८ ओजस्समासभूयस्त्वमेतद् गद्यस्य जीवितमिति लाक्षणिका वदन्ति । 5 ।
ओजस्वतीमिववाचं प्रसन्नामपि रचयितुं सोमदेवः समर्थ एव । उदाहरणम् - 6
"अहो, क्वेयं न खल चित्तस्य वचनगोचरतातिचारिणी पुरस्तात् सन्ध्याजघनस्येव रागकलुषता । क्व चेदानी क्षारजलधौतस्य वसनस्येव निर्मलभावः । क्व -
तादृशं पाशपतितस्य पक्षिण इव चक्षुषश्चापलम् । क्व चेदानी कुलिशकीलितस्येव ८ निश्चलभावः । हतविधे, किमपरः कोऽपि न तवाऽस्ति वधोपायो येनैवमुपप्रलोभ्य रे | प्राणिनः संहरति" इत्यादि ।
सोमदेवो न केवले स्याद्वादसिद्धान्ते विचक्षणः, अपि तु सकलेषु भारतीयेषु ए ज दर्शनेषु । षष्ठाश्वासे तस्य सर्वतन्त्रस्वतन्त्रतां प्रत्यक्षीकुर्मः । दृश्यतामयं भाग:व "सकलनिष्कलाप्तप्राप्तमन्त्रतन्त्रापेक्षदीक्षालक्षणात् श्रद्धामात्रानुसरणान् मोक्षय 5 इति सैद्धान्तवैशेषिकाः । द्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषाभावाभिधानानां -
पदार्थानां साधर्म्यवैधावबोधतन्त्राद् ज्ञानमात्रादिति तार्किकवैशेषिकाः । त्रिकाल८ भस्मोद्धूलनेज्यागडुकप्रदानाप्रदक्षिणीकारणात्मविडम्बनादिक्रियाकाण्डमात्राधिष्ठानादनु- 5 जष्ठानादिति पाशुपताः । सर्वेषु पेयापेयभक्ष्याभक्ष्यादिषु निःशङ्कचित्ताद् वृत्तादिति जन
कुलाचार्यकाः । तथा च त्रिकमतोक्तिः 'मदिरामोदमेदुरवदनस्तरसरसप्रसन्नहृदयः सव्यपार्श्वविनिवेशितशक्तिः शक्तिमुद्रासनधरः स्वयम् उमामहेश्वरायमाणः कृष्णया सर्वाणीश्वरमाराधयेत्' इति । प्रकृतिपुरुषविवेकमतेः ख्यातेः इति सांख्याः । नैरात्म्यादिनिवेदितसम्भावनातो भावनातः इति दशबलशिष्याः । अङ्गराञ्जनादिवत् Sne स्वभावादेव कालुष्योत्कर्षप्रवृत्तस्य चित्तस्य कुतश्चिद् विशुद्धचित्तवृत्तेः इति . जैमिनीयाः । सति धर्मिणि धर्माश्चिन्त्यन्ते । ततः परलोकिनोऽभावात् परलोकाभावे
कस्याऽसौ मोक्षः इति समवाप्तसमस्तनास्तिकाधिपत्या बार्हस्पत्याः । परमजब्रह्मदर्शनवशादशेषभेदसंवेदनाविद्याविनाशाद् इति वेदान्तवादिनः ।
"नैवान्तस्तत्त्वमस्तीह न बहिस्तत्त्वमञ्जसा ।
विचारगोचरातीतेः शून्यता श्रेयसी ततः ।। 07 इति पश्यतोहराः प्रकाशितशून्यतैकान्ततिमिराः शाक्यविशेषाः । तथा
ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवसंख्यावसराणामात्मगुणानाम् hi अत्यन्तोन्मुक्तिर्मुक्तिः इति काणादाः । तदुक्तम्
बिहार
४८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org