Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
A
stant
।
Kinadi
ऐहिकं दैहिकं भोग-सुखं प्राप्तुं क्रियेत यत् । धर्माचरणमेतत्तु नितान्तमात्मवञ्चना ॥११॥ 'अहं' पदाभिधेयं स-दात्मतत्त्वं विहाय तत् । देहेऽहं प्रत्ययो यस्माद् वर्धते धर्मतः खलु ॥१२॥ यद्यप्यत्राऽऽत्मरटना कामं धर्मश्च दृश्यते । तथाऽपि देहाध्यासोऽयं धर्मगन्धोऽपि नाव भोः ! ॥१३॥ (युग्मम) ब्रवीत्यसत्यं निःशङ्ख मनुजान् विप्रलम्भयन् । अन्यायं कुरुते लोके पामरान शोषयत्यलम् ॥१४॥ धूलिक्षेपं लोकनेत्रे कृत्वा चौर्यं करोति यः । पापाचरणनिःशूको भ्रष्टाचारश्च यो जनः ॥१५॥ एवंविधस्य मर्त्यस्य यद् धर्माचरणं शुभम् । नैवातिरिच्यते धर्माभासाद ज्ञानिदृशा तकत् ॥१६॥ (त्रिभिर्विशेषकम) आसेव्येह महापापं धनं सम्पाद्य भूरि च । तस्याडल्पांशं धर्मकार्ये व्यापूयेद् यो दुराशयः ॥१७॥ न केवलं मन्यतेऽसौ स्वं धर्मात्मानमुच्चकैः । गुरवोऽप्यस्य मन्यन्ते तं श्रेष्ठं धर्मिणं जने ॥१८॥ एकोऽत्र पापप्रच्छादी अन्ये भक्ताभिलाषिणः । यतोऽतस्तत्कूतो धर्मो धर्माभासत्वमर्हति ॥१९॥ (विशेषकम) नवनवतियात्रासु श्रीशत्रुञ्जयपर्वते । यतनापालनं नो चेद् यात्राभासो भवेदयम् ॥२०॥ साधर्मिकाणां वात्सल्ये रात्रौ रसवती भवेत् । यतनाशून्यमेतत्तु वात्सल्याभास उच्यते ॥२१॥ उत्कट यस्तपः कृत्वा धनोपार्जनमादरेत् । उत्सवादिमिषेणैतत् तप-आभास उच्यते ॥२२॥
A
thade
Karis
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132