Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ सुखमिति । सम्पत्तिमेव सुखसाधनं गणयित्वा जीवन् तदभावे तदल्पत्वे वा विह्वलो जायते । इन्द्रियाणां शैथिल्ये रूपरसगन्धादिविषयाणामनुभवन्यूनतायां'किमथ कुर्याम् ? सर्वं नीरसं जात'मित्यादि विकल्पयन्, अनुभवतश्च परान् दृष्ट्वाऽन्तस्तापेन परितपति । यतस्तस्य सुखमिन्द्रियाधीनमासीत् । मित्र-स्त्रीस्वजनादीनां च दूरत्वेऽभावे विमुखत्वे वाऽपि स स्वमेकाकिनमनुभूय व्यामूढो जायते । एवमायुःसम्पत्स्वजनादिष्वेव स्वकीयं सुखमवबुध्यमानस्तेषां वैपरीत्ये यन्निराधारत्वमनुभवति स एव क्लेशः । तत एव च रागद्वेषादिभावाः समुत्पद्यन्ते । किन्तु, आयुरादीनां स्वभावबोधेन वैराग्ये समुद्भूते न ह्येतान् स सुखालम्बनत्वेन पश्यति । आनन्दनिर्झरस्तु तदन्तरेव प्रादुर्भवति । तदनु च तच्चित्तं सदैवाऽऽनन्देन प्लावितं तिष्ठति । अन्यच्च वैराग्यतेजो न परान् सम्मोहितान् करोति किन्तु प्रकाशितान् करोति । सम्मोहित आश्रितो जायते प्रकाशितश्च स्वतन्त्रः । विचार-वाणी-वर्तनादीनां स्वातन्त्र्यं यद्यपि तत्र विद्यते किन्तु सहजविवेकनियमितं तत् स्वातन्त्र्यं भवति । विवेक एव प्रकाशः खलु ?। यत्र चैतादृशं वैराग्यं सिध्यति तत्र साधुत्वं प्रकटीभवति । तादृशस्य च साधोः समागम: पापादीन् हरति । त्रीण्यपि कार्याण्येकेनैव साधुसमागमेन सिद्धयति । साधुसमागमो न केवलं पापमपि तु पापमूलां पापबुद्धिमपि नाशयति । पापबुद्ध्यपगमे हि पापं न तिष्ठति न च पुनर्जायतेऽपि । तदनु, सन्तापनाशं करोति साधुसमागमः । विविधाः सन्तापा विद्यन्ते संसारे - सम्पत्त्यभावः सन्तापः, सन्तत्यभावः सन्तापः, पुत्रपुत्र्यादीनामुन्मार्गगमनं सन्तापः, परिवारे परस्परं स्नेहाभावः सन्तापः, व्यापारनियोगादिष्वभीष्टलाभाभावः सन्तापः, सम्बन्धानामस्थैर्य सन्तापः-इत्यादयः । किन्त्वेते एतादृशश्चाऽन्ये सर्वेऽपि सन्तापा एकेनैव शब्देन परिचेतुं शक्यन्ते - मोहसन्तापः । मोह एव सन्तापः । अत्र सर्वत्र मोहबुद्धिरेव सन्तापं जनयति । साधुसमागमो मोहं नाशयति सम्यग्दृष्टिं चोद्घाटयति । सत्ये लब्धे मोहो विनश्यत्येव । मोहे नष्टे कुतः सन्तापः? अनिष्टस्योद्वेगो यथा सन्तापः परिगण्यते तथैवेष्टस्योन्मादोऽपि सन्ताप एव । साधुसमागमः समदृष्टिं विवेकदृष्टिं च प्रकटयति । विवेकः सत्यमेव पश्यति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132