Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International 2010_04
(२)
शिष्य:- प्रभो ! पूर्वं कदाचिद् भवता नाशप्रकारा बोधिता आसन् । अथोत्पादस्य विभजनं किं तथैव सम्भवति ?
गुरु: अथ किम् ? य एव पूर्वावस्थानाशः स एव उत्तरावस्थोत्पादः । उत्पादविनाशयोर्नान्तरीयकत्वमेव । एकैव क्रिया द्विधा व्यवह्रियते । 'तेजो नष्ट' मित्युच्यमाने 'तम उद्भूत' मिति कथ्यमाने वा लोके तत्तात्पर्यमेकमेवाऽवधार्यते । अतो नाशविभागतुल्य एवोत्पादविभागः । पश्यत्वेतत्पत्रम् । उत्पाद:
प्रायोगिक : (पुरुषप्रयत्नजन्य:)
समुदयजनितः (मूर्तावयवनियत:)
अवयवसंयोगजन्यः (घट-मेघादिः)
वैस्रसिक: (पुरुषव्यापाराजन्य:)
एकत्विक: (धर्मादौ)
३६
अवयवविभागजन्यः
(भस्म-परमाण्वादिः)
शिष्य :- प्रभो ! धर्माधर्माकाशेष्वनैकत्विकनामोत्पाद: सम्भवतीति मया श्रुतमस्ति । भवता त्वैकत्विक इत्युच्यते ।
I
गुरुः- नाऽस्ति तत्र विरोध: । धर्माधर्माकाशास्तिकायेषु गन्तृ-स्थात्र-वगाहकद्रव्यसन्निधानतो गति-स्थित्य - वगाहनोपकारिताधिकरणतोत्पादो भवति । अयमुत्पादो गन्तृ-स्थात्र- वगाहकद्रव्याणां विरहे न भवतीतिकृत्वा तानि द्रव्याण्येव कारणमिति चिन्त्यते तर्ह्यत्पादोऽयम् 'एकमेव कारणमस्ये'तिकृत्वा ‘ऐकत्विक' इत्युच्यते । परं स्वनिष्ठगत्याद्युपकरणक्रियां प्रति यदि धर्मादयो न व्यापारवन्तो भवेयुस्तर्ह्यपकारो नैव भवेदितिकृत्वा तेष्वपि कारणत्वविवक्षा क्रियते चेदयमेव 'अनैकत्विक' इत्यपि कथ्यते ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132