Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शिष्यः-नन्वाकाशादयः स्वनिष्ठ-विवक्षितद्रव्य-गत्याद्युपकारक्रियां प्रति कात्स्न्र्येन
व्याप्नुयुर्देशेन वा ? न कात्स्येन-उपकारक्रियायाः सर्वतोऽभावात् । नाऽपि देशेन-तेषां निरवयवत्वादिति गगनादयः कारणं भवितुं नाऽर्हन्तीति
चेत् ? गुरु:- निरवयवा गगनादय इति केन कथितम् ? सावयवत्वप्रतिपादकः प्रदेशाS दिव्यवहारो गगनेऽपि भवति किल ! IY शिष्यः- आरोपजन्यः स प्रत्ययः । वस्तुतस्तु मिथ्यैव । M गुरु:- एतादृशस्याऽऽरोपस्य निमित्तमपि दर्शयतु ।
शिष्यः- गगनादौ याऽव्याप्यवृत्तिसंयोगस्याऽऽधारता सैवाऽत्राऽऽरोपनिमित्तीभूता। । - गुरु:- अहो भवतो वैदग्धी ! अव्याप्यवृत्तिसंयोगो नाम किम् ? अवयविन्यवयवे
वर्तमानोऽवयवान्तरे चाऽवृत्तिमान् संयोग एवाऽव्याप्यवृत्तिसंयोग उच्यते ।
निरवयवेऽव्याप्यवृत्तिसंयोगाधिकरणतैव न सम्भवेत् । V शिष्यः- नन्वेकस्य निरंशस्य परमाणोः षड्भिर्दिग्भिः सह संयोगः शास्त्रे कथितः ।
स च संयोगोऽव्याप्यवृत्तिरेव । उक्तरीत्या चेदानीं परमाणोरपि सांशता
ऽभ्युपगम्या भवेदिति चेत् ? गुरुः- अभ्युपगतैवेतादृग्विचारणया। ‘परमाणुनिरंश' इति वचनं द्रव्यतः परमाणो
विभागा न सम्भवन्तीत्यधिकृत्यैवेति ध्येयम् । किञ्च, गगनं हिमवत्पर्वत-विन्ध्याचलाभ्यां भिन्नदेशेनाऽवरुद्धम् । यच्च देशभेदेनाऽवरुद्धं तत् सावयवमिति नियमः । निरवयवत्वे देशभेद एव न
स्यात् । शिष्यः- तर्हि लोके किमर्थमाकाशादि निरवयवं स्वीक्रियते ? गुरु:- सन्नप्यवयवः पृथग् न भवतीति स्थूलदर्शिनां तथाव्यवहारः । शिष्यः-अवगतं खलु तत्त्वं भवत्कृपया ।
१. यः संयोगो यत्र वर्त्तते तत्र तस्याऽभावोऽपि वर्तते चेत्स संयोगोऽव्याप्यवृत्तिरुच्यते । यथा
वृक्षे कपिसंयोगः ।
३७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132