Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International 2010_04
गुरुः- तत्त्विष्टमेव । घटो मृत्तिकातो कथंचिद्भिन्नाभिन्न एव स्याद्वादिभिरभ्युपगत: । मृदेव घटरूपेण परिणमते इति नाऽस्ति सर्वथा भिन्नत्वम् । मृत्तिकाया: कुशूलपरिणामकाले नाऽस्ति घट इति सर्वथाऽभिन्नत्वमपि
न ।
शिष्यः- तर्हि स्याद्वादे उत्पादो नाम तत्तत्परिणामकृतस्य तत्तदवस्थाविशेषस्य द्रव्येण सम्प्राप्तिरिति स्यात् ।
गुरु: - युक्तमुक्तं भवता । स्थितिविनाशावप्येवमेव निर्वाच्यौ । तथाहि तत्तदवस्थाविशेषेण द्रव्यस्याऽवस्थानं स्थितिः । तत्तत्परिणामकाले उत्तरावस्थासम्प्राप्तौ पूर्वावस्थाया द्रव्येण कृतस्त्याग एव विनाशः । अत्रेदमधिकम्-घटोऽपि रक्तता - खण्डघटतेत्याद्यवस्थाविशेषानवाप्नोति, श्यामतापूर्णघटतेत्याद्यवस्थाविशेषान् जहाति च; तथापि यावन्न शुद्ध‘घट’व्यक्तिभेदः, तावन्न 'घट' पदवाच्यतापरित्यागः । प्रकारान्तरेणोच्यते चेद् रक्तघटता-खण्डघटतेत्यादयो घटत्वावस्थाया एवाऽवस्थाविशेषाः । तत्र यावन्न मूलावस्थात्यागस्तावन्न 'घट' पदवाच्यताविरहः । अत एव घटं लक्ष्यीकृत्याऽपि 'इयं मृत्तिके' ति कादाचित्को लोकव्यवहारः शुद्ध'मृद्’व्यक्तिभेदाभावाद् द्रव्येण घटत्वावस्थाप्राप्तावपि मूलमृत्तिकावस्थाऽपरित्यागाद् वेति ।
तत्र
शिष्य :- तर्हि किं मृत्तिका मूलद्रव्यं न ?
गुरुः- नैव । मूलद्रव्यं तु पुद्गलाः । तेषां परम्परया मृत्तिकारूपेण परिणामः । तेषां घटरूपेण । तेषां घटखण्डरूपेण । तत: पुनर्मृत्तिकारूपेण । एवं चक्रं प्रचलति । मृद्रूपेण परिणताः पुद्गला जलत्वेनाऽपि परिणमितुमर्हन्ति । शिष्यः- ननु घटविनाशे मृत्पिण्ड एव कथं न प्रादुर्भवति ? मृत्तिका यदवस्थया परिणता तदवस्थानाशे तया पुनः स्वस्वरूपेणैव भवितव्यं खलु ? गुरुः- इत्थं च तदा स्याद् यदा यैव घटपूर्वावस्था सैव घटोत्तरावस्थेति स्वीक्रियेत । न चैवम् । यतो यत्र विवक्षितावस्थाविशेषादेकमेवाऽवस्थान्तरं सम्भवति तत्रैव पूर्वोत्तरावस्थयोः सङ्कीर्णता भवति - चक्षुरुन्मीलननिमीलनवत् । प्रकृते मृदस्तु बहवोऽवस्थाविशेषा इति घटनाशे मृदैव भवितव्यमित्यापादनमशक्यमिति ।
शिष्यः - भवता तत्त्वं बोधयित्वाऽनुगृहीतोऽस्मि ।
३५
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132