Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Jain Education International 2010_04
गुरु: - सत्यमुक्तं भवता । परं कथितस्य तात्पर्यं किं भवेत् तदपि चिन्त्यताम् । शिष्य :- तन्नाऽहं जानामि । भवानेव कृपया दर्शयतु ।
गुरुः- शृणु । मृत्तिकायां घटोत्पादस्वभावः, न पुनस्तन्त्वादिष्वित्येतदेवं सूचयति यद् मृत्तिकायां घटस्य किञ्चिद्रूपेण सत्त्वं, तन्तुषु पुनर्न तथा सत्त्वम् । अथ च मृत्तिकायां घटस्य सत्त्वमित्थमेव - मृत्तिकैव कुलालप्रयत्नादिनिमित्तेन घटरूपेण परिणमते इति मृत्तिका घटस्योपादानम् । स्वोपादानद्रव्यत्वेन च घटस्य मृत्तिकाकाले सत्त्वमिति । घटव्यक्तित्वेन च घटस्योपत्तिः कुलालप्रयत्नादिनैव ।
शिष्य :- ननु स्वोपादानद्रव्यत्वेन सत्त्वमित्यस्य किं तात्पर्यम् ?
गुरु: - चिन्त्यतामेतत् । वयं हस्तौ ऊर्ध्वकृतवन्तं मनुष्यम् 'ऊर्ध्वहस्त' इति, हस्तावधः कृतवन्तं मनुष्यम् 'अधोहस्त' इति निर्दिशाम: । अथ यदा देवदत्तो हस्तावूर्वीकरोति तदा 'ऊर्ध्वहस्त' नामा नूत्न: पुरुष: समुद्भूतः, देवदत्तो विनष्ट इति मननं समीचीनं भवेत् ? पुनः स हस्तावध: करोति चेद् नूतनतयोद्भूतम् ‘अधोहस्त' पुरुषं देवदत्तस्य माता स्वपुत्रत्वेन न परिचिनुयात् ?
शिष्य :- ऊर्ध्वहस्तता, अधोहस्ततेत्यादयो देवदत्तस्याऽवस्थाविशेषा एव । तास्ववस्थास्वन्वीयमानो देवदत्तः कथञ्चिदेक एव । अतः पूर्वं समहस्तो देवदत्तो यदा हस्तावूर्वीकरोति तदा यद्यपि ऊर्ध्वहस्त उद्भूतः, समहस्तो विनष्टः, तथापि देवदत्तस्तु स्थित एव । एवमधोहस्ततावस्थामापन्नो देवदत्त एवाऽधोहस्त इति निर्दिश्यते । अधोहस्तः सर्वथा भिन्नः पुरुषस्तु नाऽस्ति, येन तन्माता तं न परिचिनुयात् ।
गुरुः- सम्यक् चिन्तितं भवता । परमेषैव वार्ता घटविषये कथं न योज्यते ?
घटत्वं (= पृथुबुध्नोदराद्याकारता-जलधारणक्षमतेत्यादि) अपि मृदोऽवस्थाविशेष एव । तामवस्थामापन्ना मृदेव 'घट' पदवाच्या भवति । अर्थाद् घटः = मृत्तिका अवस्थाविशेषः (= घटत्वम्) । तत्रैकांशेन घट: स्वोत्पत्तेः पूर्वमपि आसीत्, नाऽऽसीच्चाऽपरांशेन । येनांऽशेन पूर्वमासीत् तत्तस्योपादानमेव । अतः स्याद्वादिभिः कार्यात् पूर्वमपि तदुपादानत्वेन वस्तुनोऽस्तित्वं गीयते । कुलालकृत्यादिनाऽपरांशेनाऽपि सम्पन्नत्वे 'घट उत्पन्न' इति व्यवहारोपपत्तिरपि निराबाधा | शिष्यः- एवं स्थिते घटो न मृत्तिकातो भिन्नं द्रव्यं भवेत् ।
३४
+
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132