Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ सरला: स्याद्वादसिद्धान्ता: २ मुनित्रैलोक्यमण्डनविजयः । पूर्वस्मिन्नङ्केऽस्माभिरधिगतमेतत्कार्यं स्वोपादानद्रव्यरूपेणोत्पत्तेः पूर्वमपि सद भवति पर्यायरूपेण चोत्पत्तेः पश्चाद् । अयमेवोच्यते कथञ्चित्-सदसत्कार्यवादः । (अयमंशोऽङ्केऽस्मिन् विस्तृततया विवेचितः ।) द्रव्यार्थिकनये - उत्पादात्पूर्वं द्रव्यस्य पर्यायविशेषेणाऽवस्थानम्, उत्पादानन्तरं च तदन्यपर्यायेण । अस्मिन् नये द्रव्यस्याऽप्युत्पत्तौ सहभागिता । पर्यायार्थिकनये - उत्पादात्पूर्वं द्रव्ये पर्यायविशेषस्य सत्त्वम्, उत्पादानन्तरं च VI तदन्यपर्यायस्य । अस्मिन् नये द्रव्यस्योत्पत्तौ न घटकता । ३. नाशविभागः नाशः प्रायोगिक: वैस्रसिकः समुदयनितः ऐकत्विकः समुदयविभागजन्यः समुदयसंयोगजन्यः (अर्थान्तरगमनलक्षणः) स्वप्रतियोगिप्रतीतिबाधकः स्वप्रतियोगिप्रतीत्यबाधकः अस्मिन्नङ्केऽप्युत्पादविनाशावेवाऽधिकृतौ । विषयोऽयं श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयग्रन्थोपरि महामहोपाध्यायश्रीयशोविजयविनिर्मित-स्याद्वादकल्पIY लताटीकातो (स्त. ७ का. १) गृहीतः । ३२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132