Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ बिन्दवः प्राप्तुं शक्याः । एवंस्थितेऽपि पिपीलिका एता एकं वा बिन्दुं स्वतुण्डेनो त्पाट्य शीघ्रतया स्वनिवासं गच्छन्ति, तत्र स्थितानामन्येषां परिवारसभ्यानां च Chp तमर्पयन्ति । ते यावत् तं बिन्दुं पिबेयुस्तावदेएता अन्यबिन्द्वानयनार्थं धावन्ति । ) फलतः तत्परिवारो न कदाऽपि तृषातुरोऽवतिष्ठति । राज्याः कीटडिम्भानां च कृते * निवासस्थानमपि सदा शीतलं वातानुकूलितं चैव भवति । Cop ईदृशं परोपकारं ह्यन्येऽपि बहवो जीविनः कुर्वन्ति । तेषां चेतिवृत्तमागामिV, शाखायां विचारयिष्यामः । इति ।। सौजन्यम् : गूर्जरभाषायां प्रकाश्यमाना विज्ञानविषयिकी 40 सफारी-मासपत्रिका । जीवनं हि शिक्षकातु सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति ततः परीक्षते, एतद्वैपरीत्येन जीवनं तु प्रथमं परीक्षते ततः पाठयति ॥ 555555555555555555555555 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132