SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ बिन्दवः प्राप्तुं शक्याः । एवंस्थितेऽपि पिपीलिका एता एकं वा बिन्दुं स्वतुण्डेनो त्पाट्य शीघ्रतया स्वनिवासं गच्छन्ति, तत्र स्थितानामन्येषां परिवारसभ्यानां च Chp तमर्पयन्ति । ते यावत् तं बिन्दुं पिबेयुस्तावदेएता अन्यबिन्द्वानयनार्थं धावन्ति । ) फलतः तत्परिवारो न कदाऽपि तृषातुरोऽवतिष्ठति । राज्याः कीटडिम्भानां च कृते * निवासस्थानमपि सदा शीतलं वातानुकूलितं चैव भवति । Cop ईदृशं परोपकारं ह्यन्येऽपि बहवो जीविनः कुर्वन्ति । तेषां चेतिवृत्तमागामिV, शाखायां विचारयिष्यामः । इति ।। सौजन्यम् : गूर्जरभाषायां प्रकाश्यमाना विज्ञानविषयिकी 40 सफारी-मासपत्रिका । जीवनं हि शिक्षकातु सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति ततः परीक्षते, एतद्वैपरीत्येन जीवनं तु प्रथमं परीक्षते ततः पाठयति ॥ 555555555555555555555555 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy