________________
बिन्दवः प्राप्तुं शक्याः । एवंस्थितेऽपि पिपीलिका एता एकं वा बिन्दुं स्वतुण्डेनो
त्पाट्य शीघ्रतया स्वनिवासं गच्छन्ति, तत्र स्थितानामन्येषां परिवारसभ्यानां च Chp तमर्पयन्ति । ते यावत् तं बिन्दुं पिबेयुस्तावदेएता अन्यबिन्द्वानयनार्थं धावन्ति । )
फलतः तत्परिवारो न कदाऽपि तृषातुरोऽवतिष्ठति । राज्याः कीटडिम्भानां च कृते * निवासस्थानमपि सदा शीतलं वातानुकूलितं चैव भवति । Cop ईदृशं परोपकारं ह्यन्येऽपि बहवो जीविनः कुर्वन्ति । तेषां चेतिवृत्तमागामिV, शाखायां विचारयिष्यामः । इति ।।
सौजन्यम् : गूर्जरभाषायां प्रकाश्यमाना विज्ञानविषयिकी 40
सफारी-मासपत्रिका ।
जीवनं हि शिक्षकातु सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति ततः परीक्षते, एतद्वैपरीत्येन जीवनं तु प्रथमं परीक्षते ततः पाठयति ॥ 555555555555555555555555
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org