________________
o
0
एव समाप्नोति । किन्तु तस्य तच्चिन्ता न भवति । 'सहर्षं निवसन्तु मम " बान्धवाः ! अहं तु गच्छामि' इति कथयन्निव स जीवनदानं करोति ।
__अथाऽपि स प्रश्नस्त्वनुत्तरित एव वर्तते यद् जीवनदाने कीटडिम्भस्य किं वा
प्रयोजनम् ? किं पुण्यार्जनं कर्तुं तेन परोपकारः कृतो वा? किञ्च स कीटडिम्भः । a कोशकं ग्रथित्वा स्वजीवनं पूर्णीकर्तुं सक्षम एव (Fit) । तथाऽपि तस्य दशा Cop अक्षमस्येव (unfit) कथं भवति? किमेतदर्थं – यत् पिपीलिका हि सामाजिकजीवः, Mia सा संयुक्तपरिवारे वसति । सम्पूर्ण परिवारं, राज्ञी च रक्षितुं केषाञ्चित् कीटडिम्भानां
जीवनदानं नाऽधिकं महत्त्वमावहति । यतो राज्येवाऽण्डोत्पादने समर्था, तस्या CA रक्षणेन समग्रः परिवारोऽपि रक्ष्यते । तां शत्रुभ्यो रक्षितुं तदानुकूल्यं च सन्धारयितु-45 Non मावासकरणमनिवार्यमेव । तदावासकरणे च कैश्चित् कौटुम्बिकैः स्वबलिदानं यदि क्रियेत तदा न तदाश्चर्यावहमिति ?
अथ च दैनन्दिने जीवनेऽपि पिपीलिकाः परोपकारं कुर्वन्त्येव । एवं Va चोत्क्रान्तिवादस्य सिद्धान्तमपि भञ्जन्त्येव । सिद्धान्तानुसारं तु यत्र परस्परं स्वार्थः ।
'सिद्धो भवति तत्रैव सहकारः परोपकारो वा क्रियते जीविभिः । किन्त्वमुका पर जीविनो हि प्रत्युपकार-निरपेक्षा एव परोपकारं कुर्वन्ति ।
यथा- आहारगवेषकाभिः स्पशपिपीलिकाभिर्यदि कुत्रचित् शर्करारसादिकं प्राप्येत तदा ताः सर्वास्तं रसमाकण्ठं पिबन्ति । ततस्ताः स्वनिवासं प्रति पङ्क्तिशो र गच्छन्ति । तदा निवासाद् निर्गच्छन्त्यः क्षुधिताः पिपीलिकास्तासां पुरतो यदा पर मिलन्ति तदैताः पूर्णोदराः पिपीलिकाः क्षुधितपिपीलिकानां मुखे रसं प्रक्षिपन्ति;
एतत् तु तावत् प्रवर्तते यावत् पूर्णोदरायाः पिपीलिकाया भागे तु केवलं सूक्ष्म एको " रसबिन्दुरवशिष्येत ।
एवमेव रणप्रदेशे निवसन्त्यः पिपीलिका अपि परोपकारकरणप्रवणा भवन्ति । ता हि स्वीयमस्तित्वमपि पणीकृत्य परोपकारं कुर्वन्ति । वस्तुतस्तु प्रत्येकं जीवी.
स्वार्थमेव साधयेत् । अन्येषामुत्तरदायित्वं तेन किमर्थं निर्वोढव्यम् ? किं व्याघ्रः । Chp कदाऽपि स्वक्षेत्रेऽन्यं व्याघ्र प्रवेष्टुमाखेटयितुं वाऽनुमन्यते ? किं गवयवृन्दं स्वप्रदेशेऽन्यद् Cab
वृन्दं प्रवेष्टुं चरितुं वाऽनुजानाति ? सर्वेऽपि स्वार्थपरा एव । किन्तु पिपीलिकास्तथा । न सन्ति । रणप्रदेशे हि प्रत्यूष एव पर्णाग्रस्थिता अवश्याय-बिन्दवः प्राप्यन्ते । र्योदयानन्तरं त्वत्यल्पकालेनैव ते बिन्दवः शुष्यन्ति । ततोऽन्यस्मिन् दिन एव ते
३०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org