________________
जीविनां कृते तु तानि सर्वथाऽनुचितानि । चिक्रोडसदृशो जीवी यदि परोपकारं कर्तुं । " समुद्यतो भवेत् तदा तस्य स्वस्य त्वपकार एव स्यात्, प्रायशश्च कुमरणमेव स्यात् । Com यद्युत्क्रान्तिवादस्य सिद्धान्तः सत्यः स्यात् तदा भोजनमग्नानामपायेभ्योऽसाव- 4
धानानां च चिक्रोडानामन्यतम एवाऽऽखेटकस्य भक्ष्यं स्यात् । किन्तु तथा न.. * भवति, यतो रक्षकचिक्रोडस्य सूचनानन्तरमन्ये सर्वेऽपि चिक्रोडा: पलायन्त एव Cop तत्स्थानात् । अत: प्रश्नस्त्वत्राऽन्योऽप्युत्तिष्ठते यत् स रक्षकचिक्रोड केन वा हेतुनेदं 40
* करोति ?
- अन्यमपि दृष्टान्तं पश्यामः । पिपीलिकानां प्रायशः पञ्चदशसहस्रं जातयः Chd सन्ति । तासु काश्चन जातयः सौचिकपिपीलिकाः (Weaver ant) इति कथ्यन्ते । Cab
T: स्वनिवासार्थं वल्मीकं विवरादि वाऽनिर्माय सौचिकवत् सीवनं कृत्वा पर्णानां गृहं निर्मान्ति । तदर्थं च ता द्वित्राणि बृहत्पर्णानि समन्वित्य तत्प्रान्तेषु कौशेयसूत्रेण सीवनं कुर्वन्ति । बाधस्त्वत्राऽयमेव यत् परिणतवयाः पिपीलिकाः कौशेय
मुत्पादयितुमसमर्था भवन्ति, केवलं तस्याः डिम्भ(larva)रूपमेव स्वस्य कोशकरचने या उपयुक्तं कौशेयमुत्पादयितुं शक्तः । किञ्च, अण्डानां रक्षणार्थं राज्याश्च सुखनिवासार्थं
पर्णगृहरचनमावश्यकमेव । अतः सौचिकपिपीलिकानां सैन्यं तन्निर्माणार्थं प्रवर्तते 4 एव ।
एतदर्थं सर्वप्रथमं तु ताश्छिद्ररहितानि पर्णानि शोधयित्वा उपदशाः पिपीलिकाः परस्परमभिमुखीभूय पर्णप्रान्तयोः पङ्क्तिशस्तिष्ठन्ति । ततस्तौ प्रान्तौ मुखेन गृहीत्वा CEP परस्परं निकटं समानयन्ति । एतावता काश्चन पिपीलिकाः यैरधुनाऽपि कोशकरचनं पता
* नैव समारब्धं तादृशानि कानिचन कीटडिम्भानि मुखेन गृहीत्वा तत्रोपस्थिता * भवन्ति । ततस्तास्तानि कीटडिम्भानि द्वयोः प्रान्तयोर्मध्ये इतस्ततः सञ्चारयन्त्यः C) सीवनं कुर्वन्ति कौशेयसूत्रेण ।
अत्रेदं चिन्तनीयं यत् कीटडिम्भशरीरे कौशेयमतिसीमितं, केवलं तत्कोशकरचनयोग्यमेव भवति नाऽधिकम् । यदि तेन स्वीयमस्तित्वमवस्थापनीयं तदा तेन । स्वीयं कौशेयं कोशकरचनार्थमेवोपयोक्तव्यम् । एवं सत्यपि समग्रस्य पिपीलिकासमाजस्य कृते स कीटडिम्भो निजं सर्वमपि कौशेयं विश्राणयति । तथा च स कीटडिम्भः पिपीलिकावतारं नैव प्राप्स्यति । तस्याऽऽयुर्जीवनं वा केवलं निवासनिर्माण ★ पतङ्गस्येव पिपीलिकाया अपि अण्डं, कीटडिम्भः, कोशकः, पिपीलिका चेति अवस्थाः
भवन्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org